SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटोका. प्रा.१८ सू. १४ ज्योतिष्कदेवदेवीनां स्थितिनिरूपणम् ६४९ विमाने' इति पठनीयम् । शेषं जाव' यावत् ? नो चेव णं मेहुणवत्तियाए' इति पर्यन्तिं सर्व चन्द्रदेववर्णनवदेव वाच्यमिति ॥ सू०१३।। ज्यौतिष्क देवदेवीनां स्थितिविषयं सूत्रमाह 'ता जोइसियाणं' इत्यादि । मूलम्–ता जोइसियाणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं अअट्ट भाग पलिओवमं, उक्कोसेणं पलिओवम, वाससयसहस्समब्भहियं । ता जोइ सिणीणं भंते ! देवीणं केवइयं कालं ठिई पण्णत्ता ! ता जहण्णेणं अट्ठ भागपलिओवम, उक्कोसेणं अद्ध पलिओवमं, पण्णासाए वाससहस्से हिं अभहियं । ता चंदविमाणे णं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं चउब्भागपलिओवमं, उक्कोसेणं पलिओवमं वास सयसहस्समभहियं । ता चंदविमाणेणं भंते ! देवीणं केवइयं कालं ठिई पण्णत्ता ! जहण्णे णं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं , पण्णासाए वाससहस्सेहि अब्भहियं । ता सूर विमाणेणं भंते देवाणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं चउब्भाग पलिओवम, उक्कोसेणं पलिभोवमं वाससहस्समन्भहियं । ता सूरविमाणेणं भंते ! देवोणं केवइयं कालं ठिई पण्णत्ता । जहण्णेणं चउभागपलिओवमं, उक्को सेणं अद्धपलिओवमं पंचहि वाससरहिं अमहियं । ता गहविमाणेणं भंते ! देवाणं केवइं कालं ठिई पण्णत्ता । जहण्णेण चउब्भागपलिओवमं उक्कोसेण पलिओवमं । ता गहविमाणेणं भंते ! देवीणं कवइयं कालं ठिई पण्णत्ता ! जहण्णेण चउब्भागपलिओवमं, उक्कोसेणं अद्ध पलिओवमं । ता णक्खत्तविमाणेणं भते देवाणं केवइयं कालं ठिई पण्णत्ता ? जहण्णेणं चउन्भागपलिओवम, उक्कोसेणं अद्धपलिओवमं । ता णक्खसविमाणेणं भंते ! देवीणं कवइयं कालं ठिई पण्णत्ता ? जहण्णेणं अट्ठभागपलिओवमं उकोसेणं चउम्भाग पलिओवमं ता ताराविमाणे ण भंते' ! देवाणं पुच्छा, जहण्णे णं अट्ठभागपलिओवमं, उक्कोसेणं चउब्भागपलिओवमं । ता ताराविमाणेणं भंते ! देवीण पुच्छा, जहण्णेण अट्ठभाग पलिओवमं उक्कोसेण साइरेग अट्ठभागपलिओवमं ॥सू०१४॥ __ छाया-तावत् ज्योतिषिकाणां भदन्त ! देवानां कियत्कं कालं स्थितिः प्रज्ञप्ता ? जघन्येन अष्ट भागपल्योपमम्, उत्कर्षेण पल्योपमम् वर्षशतसहस्राभ्यधिकम् । तावत् ज्योतिषिकीणां भदन्त ! देवोनां कियत्कं काल स्थितिः प्रशप्ता ! जघन्येन अष्ट भाग पस्यो पमम् उत्कर्षेण अर्द्ध पल्योपमम् पञ्चाशता वर्ष सहनैरभ्यधिकम् । तावत् चन्द्रविमाने खलु भदन्त ! देवानां कियत्कं कालं स्थितिः प्राप्ता जघन्येत चतुर्भाग पल्योपमम् उत्कर्षण पस्योपमम् घर्षशतसहस्राभ्यधिकम् तावत् चन्द्रविमाने खल भदन्त ! देवीनां कियत्कं कालं स्थितिः प्रशप्ता ? जघन्येन चतुर्भागपल्योपमम् उत्कर्षेण अर्द्धपल्योपमं पञ्चाशता ८२
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy