SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशसिस छाया-षोडश सहस्राणि वहन्ति चन्द्रयोश्चैव सूर्ययोः । अष्टैव सहस्राणि एकैकस्मिन् ग्रहविमाने ॥१॥ चत्वारि सहस्राणि, नक्षत्रे च वहन्ति एकैकस्मिन् । द्वे चैव सहस्र, तारारूपे एकैकस्मिन् ॥२॥ इति । सू० ॥९॥ अथ चन्द्रादीनां शीघ्रगति मन्दगति विषयं सूत्रमाह 'एए सिण' इत्यादि मूलम्- एएसि णं चंदिमयरियगहगणणखत्ततारारूवाणं भंते कयरे कयरेहितो सिग्धगई वा मंद गईवा ? ता चंदेहितो सूरा सिग्घगई सूरेहितो गहा सिग्धगई गहेहितो णक्खत्ता सिग्धगई । णक्खत्तेहितो तारा सिग्धगई ! सव्वप्पगई चंदा, सबसिग्धगई तारा ॥१०॥ छाया-एतेषां खलु भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतमे कतमेभ्यः शीघ्रगतयो वा मन्दगतयो वा १ तावत् चन्द्राभ्यां सूर्यो शीघ्रगती, सूर्याभ्यां ग्रहा शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्र गतीनि, नक्षत्रेभ्यः तारारूपाणि शिघ्रगतीनि । साल्पगती चन्द्रौ, सर्व शीघ्र गतयस्तारा ॥सू०१०॥ व्याख्या-'एएसिणं' इति एतेषां चन्द्रादीनां मध्ये के केभ्यः शीव्रगतयो मन्दगतयश्च सन्तीति प्रश्नसूत्रं सुगमम् । भगवानाह-'ता चंदेहितो' इत्यादि, चन्द्राभ्यां सूर्यो, शीघ्रगती, सूर्याभ्यां प्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रभ्यस्ताराः शीघ्रगतयः । एषु सर्वेभ्यो. ऽल्पगतिमन्तश्चन्द्राः, सर्वेभ्यः शीध्रगतिमत्यस्ताराः । एतत् सूत्रं पूर्वमप्युक्तं परं विमान वहनप्रसङ्गात् पुनर यत्रोक्तमित्यदोषः ॥सू०१०॥ अथ चन्द्रादीनाम् ऋद्धिसूत्रमाह-'ता एरसिणं' इत्यादि । मूलम्-ता एएसि णं चंदिमसरियगहगणणक्खत्ततारारूवाण भते ! कयरे कयरेहितो ! अपिढिया वा महिइढियावा । ताराहिंता णक्खत्ता महिड्ढिया णक्खत्ते- . हिंतो गहा महिड्ढिया, गहे हिंतो सूरिया महिड्डिया, सुरिएहिंतो चंदा महिइढिया । सव्वप्पिड्ढिया तारा, सचमहिदृढिया चंदा ॥सू०११॥ छाया-तावत् एतेषां खलु चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां भदन्त ! कतमे कतमेभ्यः अल्पद्धिका वा महद्धिका वा १ ताराभ्यो नक्षत्राणि महाद्धिकानि, नक्षत्रेभ्यो ग्रहा महद्धिकाः, ग्रहेभ्यः सूर्या महर्द्धिका सूर्येभ्यः चन्द्रा महद्धिकाः सर्वाल्पद्धिकास्तारा:, सर्वमहद्धिकौ चन्द्रौ ॥सू० ११॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy