SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे ता चंदविमाणाओ णं वीसं जोयणाई उड्ढे अबाहाए उवरिल्ले तारा रूबे चारं चरइ, एवामेव सपुव्वावरेणं दसुत्तर जोयणसय बाहल्ले तिरियमसंखेज्जे जोइसविसए जोइसं चारं चरइ आहिए तिवएज्जा । सू०॥१॥ छाया-तावत् कथं ते उच्चत्वं आख्यातम् ? इति वदेत्, तत्र खलु इमाः पञ्च विंशतिः प्रतिपत्तयः प्रक्षप्ताः, तद्यथा-तत्र. एके एवमाहुः तावत् एकं योजनसहस्रं सूर्य ऊर्ध्वमुम्चत्वेन, द्वथद्धं चन्द्रः, एके एवमाहुः १। एके पुनरेवमाहुः-तावत् द्वे योजन सहने सूर्य ऊर्ध्वमुच्चत्वेन, अर्द्ध तृतीयानि० चन्द्रः, एके एवमाहुः २। एवम् एतेन अभिलापेन ज्ञातव्यम् त्रीणि योजन सहस्राणि सूर्यः, सार्द्धचतुर्थानि चन्द्रः । चत्वारि योजनसहस्राणि सूर्यः; अद्धपञ्चमानि चन्द्रः ४ । पञ्च योजनसहस्राणि सूर्यः अर्द्ध षष्ठानि चन्द्रः ५। षट् योजन सहस्राणि सूर्यः अद्धषष्ठानि चन्द्रः ५। षट् योजन सहमाणि सूर्यः अर्द्ध सप्तमानि चन्द्रः ६। सप्त योजन सहस्राणि सूर्यः, अष्टिमानि चन्द्रः ७। अष्ट योजनसहस्राणि सूर्यः, अर्द्ध नवमानि चन्द्रः ८। नव योजनसहस्राणि सूर्यः, अर्द्ध दशमानि चन्द्रः ९ । दश योजन सहस्राणि सूर्यः, अर्द्ध कादशानि चन्द्रः १० । एका दश योजन सहस्राणि सूर्यः, अर्द्ध द्वादशानि चन्द्रः ११। द्वादशः सूर्यः, अर्द्ध त्रयोदश चन्द्रः १२ । प्रयोदश० सूर्यः, अर्द्ध चतुर्दश० चन्द्रः १३। चतुर्दश सूर्यः अर्द्ध पञ्चदश० चन्द्रः १४ । पञ्चदश० सूर्यः, अर्द्धषोडश० चन्द्रः १५। षोडश० सूर्यः, अर्द्ध सप्तदश० चन्द्रः १६ । सप्तदश० सूर्यः अष्टिादश० चन्द्रः १७ । अष्टादश सूर्यः, अर्द्धकोनविंश० चन्द्रः १८। एकोनविति. खूर्यः, अर्द्धविश० १९ । विंशति० सूर्यः अद्वैकविंश चन्द्रः २० । एकविशति० सूर्यः, अर्द्ध द्वाविश० चन्द्रः २१। द्वाविंशति० सूर्यः, अर्द्ध त्रयोविंश० चन्द्रः २२ । त्रयोविंशति० सूर्यः अद्ध चतुर्वि श० चन्द्रः २३ । चतुर्विशति सूर्यः, अर्द्धपञ्चविश. चन्द्रः एगे एवमाहुः २४ । एके पुनरेवमाहुः-पञ्चविंशतियोजन सहस्राणि सूर्य उर्ध्व मुख्यत्वेन, अर्द्धट्दिर्शात. चन्द्रः एके एवमाहुः २५। वयं पुनरेवं वदामः तावत् मस्या रत्नप्रभायाः पृथिव्याः बहु समरमणीयाद् भूमिभागात् सप्तनवतानि योजन शतानि ऊर्ध्वम् अबाधया अधस्तनं तारा रूपं चारं चरति, अष्ट योजन शतानि ऊर्ध्वमबाधया सूर्य विमान चारं चरति, अष्ट अशोतानि योजन शतानि ऊर्ध्वमवाधया चन्द्र विमानं चारं बरति, नव योजन शतानि ऊर्ध्वमबाधया उपरितन तारारूपं चारं चरति, अधस्तनात् तारारूपात् दश योजनानि ऊर्ध्वमबाधया सूर्यविमानं चारं चरति, नवति योजनानि ऊर्यमबाधया चन्द्रविमानं चारं चरति, दशोत्तरं योजनशतं ऊर्ध्वमबाधया उपरितनं तारा रूपं वारं चरति, । तावत् सूर्य विमानात् अशोति योजनानि ऊर्ध्वमबाधया चन्द्रविमानं बार चरति, योजनशतम् ऊर्ध्वमबाधया उपरितनं, तारारूपं चारं चरति । तावत् चन्द्रविमानात् खलु विशति योजनानि ऊर्ध्वमबाधया उपरितनं तारारूपं चारं चरति । एवमेव सपूर्वापरेण दशोत्तरयोजनशतबाहल्ये तिर्यगअसंख्येये ज्योतिर्विषये ज्योतिष चार चरति, आख्यातमिति वदेत् । सू० ॥१॥ व्याख्या-'ता कहते' इति 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवन् ! ते त्वया 'उच्चत्ते' उच्चत्वं भूमितऊर्ध्वं चन्द्रादोना मुच्चत्वं 'आहियं' आख्यातम् ? 'तिवएज्जा' इति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy