SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ पन्द्राप्तिप्रकाशिका टीका० प्रा. १८ सू.१ भूमितः सूर्यचन्द्रयोरूच्चत्वनिरूपणम् १२१ ॥ अथाष्टादशं प्राभृतम् ॥ गतं सप्तदशं प्राभृतम्, तत्र चन्द्रसूर्याणां च्यवनोपपातौ प्रदर्शितौ । अथाष्टादश ग्रामस व्याख्यायते, अत्रायमर्थाधिकारः-पूर्वद्वारगाथाया 'उच्चत्त' इति, भूमितऊर्ध्वमुच्चत्व प्रमाण वक्तव्यमिति तद्विषयकं सूत्रमाह-'ता कहते उच्चत्ते' इत्यादि । . __ मूलम् -- ता कहं ते उच्चत्ते आहिए ? तिवएज्जा तत्थ खलु इमाओ पणवीसं पडिक तीओ पण्णत्ताओ, तं जहा-तत्थ एगे एवमाहंसु ता एगं जोयणसहस्सं सूरिए उड्ढे उच्चत्तेणं, दिवइदं चंदे एगे एवमाइंसु १। एगे पुण एवमाहंसु ता दो जोयण सहस्साइं सूरिए, उड्डू उच्चत्तेणं, अड्ढाइज्जाइं चंदे, एगे एवमासु २। एवं एएणं अभिलावेणं णेयव्वं तिन्नि जोयणसहस्साई सूरिए अट्ठाई चंदे '३, चत्तारि जोयण सहस्साई मूरिए, अद्धपंचमाइं चंदे ४, पंच जोयणसहस्साई सूरिए, अद्धछट्ठाई चंदे ५, छ जोयणसहस्साई सूरिए अद्धसत्तमाई चंदे ६, सत्तजोयण सहस्साई सूरिए अट्टमाइं चंदे ७, अट्ठजोयण सहस्साई मूरिए अद्धनवमाई चंदे ८, नव जोयणसहस्साई सूरिए, अद्धदसमाई चंदे ९ दस जोयण सहस्साई सरिए अद्धएकारस, चंदे १०। एक्कारस जोयण सहस्साइं सरिए अद्ध बारस० चंदे ११ । बारस० सरिए अद्ध तेरस० चंदे १२ । तेरस० सूरिए अद्ध चोदस० चंदे १३ । चोदस० सूरे अद्र पण्णरस० चंदे १४ । पण्णरस० सूरे अद्ध सोलस० चंदे १५। सोलस० सरिए अद्ध. सत्तरस० चंदे १६ । सत्तरस० सूरिए अद्ध अट्ठारस० चंदे १७ । अट्ठारस० रिए अद्ध एगृणवीसं० चंदे १९ । वीसं सरिए अद्ध एक्कवीसं० चंदे २० । एक्कावीस सरिए अद्ध बावोसं चंदे २१ । बावीसं० सरिए अद्धतेवीसं० चंदे २२ । तेवीसें सूरिए अद्ध चउवीसं० चंदे २३ । चउवीसं० सूरिए अद्धपणवीसं० चंदे, एगे एवं माहंसु २४ । एगे एव माहंसु पणवोसं जोयणसहस्साई सूरिए उइहं उच्चत्तेणं, अब छव्वीसं० चदे, एगे एवमाहंसु २५ । वयं पुण एवं वयामो ता इमीसे रयणप्पभाएं पुढवीए बहु समरमणिज्जाभो भूमिभागाओ सत्तणउयाई उड्ढं अबाहाए हेडिल्ले तारा रूबे चारं चरइ, अट्ठयोजणसयाई उड्ड अबाहाए सूरियविमाणे चारं चरहू, अट्ठअसीयाई जोएणसयाई उड्ढे अबाहाए उवरिल्ले तारा रूवे चारं चरइ, । हेट्ठिल्लाओ तारा रूवाओ दस जोयणाई उड्ड अबाहाए सूरियविमाणे चारं चरइ, नउई जोयणाई उड्ढे अबाहाए चंदविमाणे चारं चरइ, दसोत्तरं जोयणसयं उड्ढं अबाहए उरिल्ले तारा रूबे चारं चरइ । ता सूरियविमाणाओ असीइं जोयणाई उइदं अबाहाए चंदविमाणे चारं चरइ । जोयणसयं उडुड़े अवाहाए उवरिल्ले तारा रूबे चारं चरइ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy