SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५९६ चन्द्रप्रतिषे 'यारपक्खे' अन्धकारपक्षे 'अंधयारे ' अन्धकारः 'बहुआहिए' बहुराख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवान् ! भगवानाह - 'परित्ता' इत्यादि, 'परित्ता' परिताः परिमिता 'असंखेजा भागा' असंख्येया भागाः सोऽन्धकारः परिमितः संख्येयभागपरिमितोऽधिको भवतीति भावः ॥सू० १ ॥ इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल व्रतिविरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रप्तिप्रकाशिकाख्यायां व्याख्यायां चतुर्दशं प्राभृतं समाप्तम् ॥१४॥ ॥ अथ पञ्चदशं प्राभृतम् ॥ व्याख्यातं चतुर्दशं प्राभृतम् साम्प्रतं पञ्चदशं प्रभृतं व्याख्यायते, अस्य पूर्व प्राभृतेनायं सम्बन्धः चतुर्दशे प्राभृते ज्योत्स्नाऽन्धकारयोः परस्परमाधिक्यं प्रतिपादितम्, तत्प्रसङ्गादत्रायमधिकारः - पूर्वमादौ विषयसंगृहप्रकरणे 'केय सिग्धगई वृत्ते' कः शीघ्रगतिरुक्तः, इति प्रोक्तमित्यत्र चन्द्रसूर्य ग्रहगणनक्षत्र तारारूपाणां मध्ये कः कस्मात् शीघ्रगतिरिति प्रतिपादयिषुः प्रथमं सूत्रमाह - 'ता कहते सिग्धगई' इत्यादि । मूलम् – 'ता कहं ते सिग्घगई वत्थू आहियं ! तिवज्जा, ता एएसिणं चंदिम सूरिय गह गण णक्खत्त तारारूवाणं चंदेहिंतो सूरिया सिग्धगई, सूरिएहिंतो गहा सिग्धगई गर्हितो णक्खत्ता सिग्घगई, णक्खत्तेहिंतो तारा सिग्घगई । सव्वष्पगई चंदा, सव्वसिग्घ ईतारा । ता एग मेणं मुहुत्तेणं चंदे केवइयाई भागसयाइ गच्छइ ! ता जं जं मंडल उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स सत्तरस अट्ठसट्ठि भागसयाई गच्छइ, मंडलं सयसहस्सेणं अद्वाणउइ सएहिं छेत्ता । ता एगमेगेणं मुहुत्तेणंare केवइयाई भागसयाई गच्छइ । ता जं णं मंडळं उवसंकमित्ता चारं चरइ तस्स तस्स मंडल परिक्खे बस्स अट्टारसती साइं भागासयाई गच्छइ मंडलं सयसहस्सेणं अट्ठाइस एहिं छेत्ता । ता एगमेगेगं मुहुतेणं णक्खत्ते केवइयाई मंडलसयाई गच्छइ । ताजं जं मंडल उवसंकमित्ता चारं चरइ तस्स : तस्स मंडलपरिक्खेवस्स अट्ठारस पणतीसाई भागसयाई गच्छर, मंडलं सयसहस्सेणं अट्ठाणउइ सएहिं छेत्ता ॥ सू० १ { छाया - तावत् कथं ते शोघ्रगतिवस्तु आख्यातम् ? इति वदेत् । तावत् एतेषां खलु चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां चन्द्रेभ्यः सूर्या शीघ्रगतयः, सूर्येभ्यो ग्रहा शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतोनि, नक्षत्रेभ्यस्ताराः शीघ्रगतयः, सर्वाल्पगतयश्चन्द्राः, सर्व शीघ्रगतयस्ताराः तावत् एकैकेन मुहूर्त्तेन चन्द्रः कियन्ति भागशतानि गच्छति १ !
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy