SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ताइस विमानचारी चन्द्राभिधों देवोऽस्तीति 'आहिए' आख्यातो मया 'तिवएज्जा' इति वदेत् कश्येत् स्व हिण्येभ्यः । । सू० ।।३।। ... इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासी | लाल वृतिविरचितायां चद्रन्प्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिकाख्यायां व्यख्यायां त्रयोदशं प्राभृतं समाप्तम् ।।१३ ।। ___श्री रस्तु । ॥ चतुर्दशं प्राभृतम् ॥ ....!); गतं त्रयोदशं प्राभृतम्, तत्र चन्द्रस्य वृद्धिरपवृद्धिश्च प्रतिवादिता, साम्प्रतं तत्प्रसङ्गात् 'काय ते दोसिणा बहू' कदा ते ज्योत्स्नाबहुः, इति पूर्वमादौ संग्रहगाथायां प्रोक्तं तदनुसारेण इहा। चतुर्दशे - 'प्राभृते ज्योत्स्नाया बहुत्वं प्रतिपादयिष्यते, इति सम्बन्धेनायातस्यास्य चतुर्दशस्य प्रामृतस्येदं सूत्रम्-'ता कया ते दोसिणा बहू' इत्यादि । । मूलम्-ता कया ते दोसिणाबहू आहिए ? ति वएज्जा, ता दोसिणा पक्खेण दोसिणा बह.आहिए ति वएज्जा । ता कहं ते दोसिणा पक्खे दोसिणा बहू आहिए ति वएज्जा ता बंधयारपक्खाओ णं दोसिणपक्खे दोसिणा बहू आहिए ति वएज्जा ता कहं ते अंधयार पक्खाओ ण दोसिणा पक्खे दोसिणा बहू आहिए ति वएज्जा ? ता अंधयारपक्खाओ णं दोसियापक्खं अयमाणे चंदे चत्तारि बायालाई मुहुत्तसयाई, छत्तालीसं च बावद्विभागे मुहचस्स जाइ चंदे विरज्जइ, तं जहा-पढमाए पढमं भाग, बितिआए वितियं भागं जारमणरसीए पण्णरसं भागं, एवं खलु अंधयारपक्खाओ दोसिणा पक्खे दोसिणा बहू आहिए-तिवएज्जा । ता केवइया णं दोसिणा पक्खे दोसिणा बहू आहिए । ति ता परित्ता असंखेज्जा भागा । ता कया ते अंधयारे बहू आहिए ? ति वएज्जा ता अंधयारपक्खे गं अंधयारे बहू आहिए ति वएज्जा । ता कहं ते अंधयारपक्खे अंधयारे बहू आहिए । ति वएज्जा; ता दोसिणा पक्खाओ अंधयारपक्खे अंधयार बह आहिए ति वएज्जा । ता कहं ते दोसिणा पक्खाओ अंधयार पक्खे अंधयारे बहु आहिए ति वएज्जा, ता दोसिणा पक्खाओ णं अंधयारपक्खं अयमाणे चंदे चत्तारि बायालाई मुहुत्तसाई छायालीसं च बावट्ठिभागे मुहुत्तस्स, जाई चंदे रज्जइ, तं जहा-पढमाए पदमभाग, वितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं । एवं खलु दोसिणा परसाओ अंपयारपक्खे अंधयारे बहू आहिएति वएज्जा। ता केवइएणं अंधयारपर अंधयारे बहू आहिए? तिवएज्जा परित्ता असंखेज्जा भागा ॥ सू०१॥ चोइसमं पाहुडं समत्तम् ॥१४॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy