SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ NVIvom चन्द्रप्रातिसूत्र खलु दुवे तेरसगाई जाइं चंदे केणइ असामन्नगाई सयमेव पविसित्ता २ चारं चरइ । इच्चेसा चंदमसो अभिगमणणिक्खमण-वुड्ढि-निवुड्ढ अणवहि य संठाणा संठिईविव्वणगिढिपत्ते रूवी 'चंदे देवे, चंदे देवे' आहिएति वएज्जा । सूत्र ॥३॥ छाया-तावत् चान्द्रेण अर्द्धमासेन चन्द्रः कति मण्डलानि चरति ? तावत् चतुदश सचतुर्भागमण्डलानि चरति, एकं च चतुर्विशं शतभाग मण्डस्य । तावत् आदित्येन बर्बमासेन चन्द्रः कति मण्डलानि चरति ? तावत् षोडश मण्डलानि चरति षोडशमण्डलबारी तदा अपरे खलु द्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य प्रविश्य चारं चरति । कतरे खलु द्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य चार चरति ? इमे खलु ते द्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ गति. तद्यथा निष्क्रामन् चैव अमावास्यान्तेन, प्रविशन् चैव पौर्णमास्यान्तेन. पते खलद्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चारं चरति । तावत् प्रथमायनगतश्चन्द्रो दक्षिणस्माद् भागात् प्रविति, सप्त अर्द्ध मण्डलानि, यानि चन्द्रः दक्षिणस्माद भागात् प्रबिशन् चारं चरति । कतराणि खलु तानि सप्तअर्द्धमण्डलानि यानि चन्द्रः दक्षिणस्माद् भागात् प्रविशन् चारं चरति ? इमानि खलु तानि सप्त अर्द्ध मण्डकानि यानि चन्द्रः दक्षिणस्माद् भागात् प्रविशन् चारं चरति, तद्यथा--द्वितीयमर्द्धमण्डलम् १, चतुर्थमर्द्धमण्डलम् २, षष्टमर्द्धमण्डलम् ३, अष्टममर्द्धमण्डलम् ४, दशममर्द्धण्डलम् ५, द्वादशमीमण्डलम् ६, चतुर्दशमीमण्डलम् ७, एतानि खलु तानि सप्त अर्द्धमण्डलानि यानि चन्द्रः दक्षिणेन भागेन प्रविशन् चारं चरति । तावत् प्रथमायनगतः चन्द्र उत्तरेण भागेन प्रविशन् षड् अर्द्धमण्डलानि त्रयोदश सप्तर्षाष्टभागान् अर्द्धमण्डलस्य यानि चन्द्र उत्तरेण भागेन प्रविशन् चारं चरति । कतराणि खलु तानि षड् अर्द्धमण्डलानि त्रयोदशच सप्तष्टिभागा अर्द्धमण्डलस्य, यानि चन्द्र उत्तरस्माद् भागात् प्रविशन् चारं चरति ? इमानि खलु तानि षड् अर्द्धमण्डलानि त्रयोदश च सप्तपष्टिभागा अर्द्धमण्डलस्य यानि चन्द्र उत्तरस्माद भागात् प्रविशन् चारं चरति, तद्यथा-तृतीयमधमण्डलम् २ पञ्चममर्धमण्डलम् २, सप्तममधमण्डलम् ३, नवममर्धमण्डलम् , एकाद मधमण्ड टस् ५, त्रयोदशमर्धमण्डलम् ६, पञ्चदशमण्डलस्य त्रयोदशसप्तषष्टिभागाः । पतनि खलु तानि षड अर्धमण्डलानि त्रयोदश च सप्तषष्टि भागाः अर्धमण्डलस्य यानि चन्द्र उत्तर स्माद भागात् प्रविशन् चारं चरति । एतावताच प्रथमं चान्द्रायणं समाप्त भवति । तावत् नाक्षत्रोऽर्धमासः नो चन्द्रोऽधमासः, तावत् चन्द्रोऽधमासः नो जाक्षत्रोऽधेमासः। तावत् नाक्षत्रात् अर्धमासात् स चन्द्रः चान्द्रेण अर्धमासेन किमधिकं चरति, तावत् एकमद्धमण्डलं चरति, चतुरश्च सप्तषष्टिभागान् अधमण्डलस्य सप्तषष्टिभाग एकत्रिशता छित्वा नवभागान् । तावत द्वितीयायनगतः चन्द्रः पौरस्त्यात् भागात् निष्क्रामन् सप्तचतुष्पञ्चाशत्कानि यानि चन्द्रःपरस्य चीनि प्रतिचरति सप्तत्रयोदशकात यानि चन्द्र आत्मना चीर्णागि तावत् द्वितीयायनगतश्चन्द्रः पाश्चात्यात् भागात् निष्क्रामन् षट् चतुष्पञ्चाशत्कानि यानि चन्द्रः परस्य चीर्णानि प्रतचरति, षट् त्रयोदशकानि चन्द्र आत्मनो चोर्णानि प्रतिवरति, अपरे खलते द्वे त्रयोदशके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चारं चरति ?
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy