SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टीका प्रा. १३ सू. २ एकस्मिन्युगे कियन्त्योऽमावास्या पौर्णमास्यश्च ५७५ विरागसए' एतत् चतुर्विंशत्यधिकं कृत्स्न रागविरागशतम् युगमध्ये कृत्स्नरागविरागयो षिष्टि द्वाषष्टि संख्यकत्वात् तयोः सम्मेलने भवति चतुर्विशत्यधिकं कृत्स्नरागविरागशतमिति । 'जावइयाणं' यावत्का-यावत्परिमिताः पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां 'समया' समया भवन्ति ते 'एगेणं चउव्वीसेणं सएणं' एकेन चतुर्विंशत्यधिकेन शतेन 'ऊणगा' ऊनकाः न्यूनाः चतुर्विशत्यधिकेन शतेन ऊनी कृते यावन्तः समया भवन्ति 'एवइया' एतावत्का: इयन्तः ‘परित्ता' परीताः परिमिताः असंखेज्जा' असंख्येयाः 'देसरागविरागसमया' देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि समयेषु चन्द्रस्य देशतो रागविरागसद्भावात् । अत्र यत् 'चतुर्विशत्यधिकेन शतेन ऊना समया' इति कथितं तत् 'चतुर्विशत्यधिकशतं समयानां मध्ये द्वाषष्टि समयेषु पौर्णमासी सत्केषु कृत्स्नो विरागो भवतीत्यतस्त दर्ज नमधिकृत्य ऊनाः, प्रोक्तम् । 'तिमक्खायं' इति आख्यातं-भगवतेति । साम्प्रतम् अमावास्यातोऽनन्तरं पौर्णमासी, पौर्णमासीतोऽनन्तरं चामावास्या कियत्सु मुहर्तेषु गतेषु सत्सु समायाति ? इत्यादि निरूपयन्नाह-'ता अमावासाओणं' इत्यादि सर्व मूलसूत्रगम्यम्, तथाहि-'अमावास्यातोऽनन्तरं पौर्णमासो षद चत्वारिंशद् द्वाषष्टिभागयुक्तद्विचत्वारिशदधिकचतुः मुहर्तान् (४४२। व्यतिक्रम्यायाति, एतावत एव मुहर्त्तान् व्यतिक्रम्य पौर्णमासतोऽमावास्याऽऽयातीति भावः । अथामावास्यातोऽमावास्या, पौर्णमासीतः पौर्णमासी क्रियन्मुहूर्तानन्तरऽमायातीति प्रदर्शयति-'ता अमावासाओणं' इत्यादि, एतदपि सुगमम् । अयं भावः-अमावास्यातोऽनन्तरं चन्द्रमासस्यार्द्धन पौर्णमासी समागच्छति, पौर्णमासीतोऽनन्तरमद्देन चन्द्रमासेन अमावास्या समागच्छति । अमावास्यातोऽमावास्या, पौर्णमासीतश्च पौर्णमासीत्येवयं परिपूर्णेन चन्द्रमासेन भवतीति अमावास्यातोऽमावास्या, पौर्णमासीचेत्येतद् द्वयमपि त्रिंशद्वाषष्टिभागयुक्त पञ्चाशीत्युत्तराष्टशतमुहूर्त्तानन्तरम् (८८५ ) परस्पर मेका मावास्यातो द्वितीयाऽमास्या, एक पौर्णमासीतो द्वितीया पौर्णमासी समायातीति । एतत्कथमित्याह-चन्द्रमासस्य एकोनविंशदिनानि द्वात्रिंशच्च द्वाषष्टि भागाः (२९।३२।) भवन्ति । एकस्याहोरात्रस्य त्रिंशन्मुहर्ता इति पूर्वोक्तराशे स्त्रिंशता गुणने समायति एकपूर्णिमातो द्वितीयपूर्णिमापर्यन्तकालस्य यथोक्ता' मुहूर्त्तसंख्या (८८५।२०) इति । उपसंहारमाह—'एसणं' इत्यादि ६२ दर 'एसणं' एषः खलु पञ्चाशीत्यधिकानि अष्टौ मुहूर्तशतानि, एकस्य मुहूर्तस्य त्रिंशच्च द्वाषष्टिः भागाः, इत्येतावान् ‘एवइए' एतावत्कः एतावन्मुहूर्तप्रमाणकः 'चंदे मासे' चाद्रो मासो
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy