SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-२ सू०५ दक्षिणात्यार्द्धमण्डलसंस्थितिस्वरूपम् ३५ औतरा चैव अर्धमण्डलसंस्थितिः २। तावत् कथं ते दाक्षिणात्या अर्धमण्डलसंस्थितिः भाज्यातेति वदेत् ? तावत्अयं खलु जम्बुद्वीपो द्वीपः सर्वद्वीपसमुद्राणां यावत्-परिक्षेपेण प्रशप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरां दक्षिणाम् अर्धमण्डलसंस्थितिम् उपक्रम्य चारं चरति । तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूर्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति। अथ निष्कामन् सूर्यः नवं संवत्सरं अयन् प्रथमे अहोरात्रे दाक्षिणात्यात् अन्तरात् भागात् तस्यादिप्रदेशात् आभ्यन्तरानन्तराम औत्तराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः आभ्यन्तरानन्तराम औत्तरां अर्द्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चति तदा खलु अष्टादशमुहूत्तॊ दिवसो भवति द्वाभ्याम् एकपष्टिभागमुहूर्ताभ्याम् ऊनः,द्वादशमुहर्ता रात्रिर्भवति द्वाभ्याम् एकषष्टिभगमुहूर्ताभ्याम् अधिका । अथ निष्क्रामन् सूर्यः द्वितीये अहोरात्रे औत्तरात् अन्तरात् भागात् तस्यादिप्रदेशात् आभ्यन्तरां तृतीयां दाक्षिणात्यां अर्धमण्डलसंस्थितिं उपसंक्रम्य वारं चरति । तावत् यदा खलु सूर्यः आभ्यन्तरी तृतीयां दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्तों दिवसो भवति चतुर्भिः एकषष्टिभागमुहूत्र्तेः ऊनः, द्वादशमुहर्ता रात्रिभवति चतुर्भिरेकषष्टिभागमुहूत्तैः अधिका। एवं खलु एतेन उपायेन निष्क्रामन् सूर्यः तदनन्तरात् तदनन्तरस्मिन् तस्मिन् २ देशे तां तां अर्धमण्डलसंस्थिति संक्रामन् २ दाक्षिणात्यात् अन्तरात् भागात तस्यादिप्रदेशात् सर्वबाह्याम् औत्तराम् अर्धमण्डलसंस्थितिम उपसंक्रम्य चारं बरति। तापत् यदा खलु सूर्यः सर्वबाह्याम् औत्तराम् अर्धमण्डलस्थितिम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूर्तों दिवसो भवति। एतत् खलु प्रथमम् षण्मासम् । एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् । अथ प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे औत्तरात् अन्तरात् भागात् तस्यादिप्रदेशात्-बाह्यानन्तरां दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं घरति । तावत् यदा खलु सूर्यः बाह्यानन्तरां दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्याम् एकषष्टिभागमुहूर्ताभ्याम् ऊना, द्वाशमुहूर्तो दिवसो भवति द्वाभ्याम् एकषष्टिभागमुहूर्ताभ्याम् अधिकः । अथ प्रविशन् सूर्यः द्वितीये अहोरात्र दाक्षिणात्यात् अन्तरात्भागात् तस्यादिप्रदेशात् बाह्यानन्तरां तृतीयाम् औत्तराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सर्यः बाह्यां तृतीयाम् औतराम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति चतुर्भिः एकषष्टिभागमुहूतैः ऊना, द्वादशमुहूतों दिवसो भवति चतुर्भिः एकषष्टिभागमुहूर्तः अधिकः । एवं खलु पतेन उपायेन प्रविशन् सर्यः तदनन्तरात् तदनन्तरां तस्मिन् २ देशे तां ताम् अर्धमण्डलसंस्थितिं संक्रामन् २ औतरात् अन्तरात् भागात्-तस्यादिप्रदेशात सर्वाभ्यन्तरां दक्षिणात्याम अर्धमण्डलसंस्थितिम उपसंक्रम्य चारं चति । तावत यदा खलु सर्वाभ्यन्तरा दाक्षिणात्याम् अर्धमण्डलसंस्थितिम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्तः अष्टादशमुहूतौ दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् । एष खलु आदित्यसंवत्सरः। एतत् खलु आदित्यसंवत्सरस्य पर्यवसानम् ॥ सू० ५॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy