SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे द्विपञ्चाशदधिकानि (१०४५२), एवां द्वादशभिर्भागे ते लभ्यन्ते सूत्रोक्ताः 'एगसत्तरी अट्ठसया' एकसप्तत्यधिकानि अष्टशतानि (८७१) नक्षत्रसंवत्स | इति । ऐतेऽभिवद्भितादयः संवत्सराः षट्पञ्चाशदधिकशतेषु युगेषु समादिकाः समपर्यवसा । भवन्तीति । अथैतेषामभिवर्द्धितादे संवसंसणां दिनानि समानत्वेन प्रदर्श्यन्ते-- _एकस्याभिवर्द्धितसंवत्सरस्य त्र्यशीत्यधिकानि रोणि शतानि दिनानाम्, एकरय च दिनत्य एकविंशतिर्मुहर्ताः, एकस्य च मुहूर्तस्य अष्टादश द्वा टिभागाः (३८३।२१।१८ ) । एष राशिः चतुश्चत्वारिंशदधिक सातशतैः (७४४) गुग ज.तानि अभिवदितसंवत्सराणां दिनानि लक्षे, पञ्चाशीतिः सहस्राणि, चत्वारि शतानि अशं याधकानि (२८५५८०) (१) एवमादित्य संघरसरा: अंशीत्यधिक सप्तशतसंख्यका (७८०) तत्रैकस्यादित्यसंवत्सर व षट् पष्टयधिकानि त्रीणि शतानि (३६६) दिनानां भवन्ति, एपाः शीत्यधिकसप्तशतगने जायन्ते यथोक्तानि १९८५४८०) दिनानि । एवं त्रिनवत्यधिकानि सप्त गतानि ऋतुसंवत्सराणां (७९३) भवन्ति । एकस्य च ऋतुसंवत्सरस्य षष्टयधिकत्रिशतसंख्यकारि (३६०) दिनानि भवन्ति, एषां त्रिनवत्यधिकसप्तशतै र्गुणने जायन्ते यर्थोक्तानि (२८५ ८०) दिनानि (३, एवं चन्द्रसंवत्सराः षड्ड तराष्टशतसंख्यका (८०६) भवन्ति एकस्य केन्द्रसंवत्सरस्य चतुपञ्चाशदधिकानि त्रीणिशतानि दिनानाम्, एकस्य च दिनस्य द्वादश द्वाषष्टि : गाः (३५४।१-२ ) एका पडुत्तराष्टशत .. ... (८०६) संख्यया गुणने जायन्ते यथोक्ता (२८५४ .) संख्या दिनानामिति (४) एवं नक्षत्रसंवत्सरी: एक सप्तत्यविकाष्टशत संख्यकाः (८७१) एकस्य च नक्षत्रसंवत्सरस्य सप्तावेंशत्यधिकशतत्रयसंख्यका दिवसाः, एकपञ्चाशच्च सप्ताह भागाः (३२७।१ ) एषामे कस तत्यधिकाष्टशत-(८७१) र्गुणने कृते लभ्यन्ते नक्षः संवत्सरदिनानि यथोक्तानि (२८५४८०) इति (५) ।' एका पञ्चानामपि संवत्सराणामियत्परि मतेषु (२८५४८०) समानेषु दिवसेषु व्यतिक्रान्तेषु समादिः समपर्यवसानं च भवतीति । ३५ अथ पूर्वोक्तमेव चन्द्रसंवत्सरपरिमाणं गणि भेदमाश्रित्य प्रकारद्वयेन प्रदर्शयति'ता' नयट्टयाएणं' इत्यादि, 'ता' तावत् 'नयट्ठयाए' नयाथतया अन्यनयापेक्षया, परतोर्थिकसंमतनयचिन्तयेत्यर्थः 'चंदसंवच्छरे' चान्द्रः संवत्सरः · ताण चउपणाई राइंदियसयाई' त्रीणि चतुष्पञ्चाशानि चतुष्पञ्चाशदधिकानि त्रीण रात्रिन्दिवः तानि, 'राइंदियस्स' एकस्य रात्रिन्दिवस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy