SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१२ चन्द्रप्रज्ञप्तिसूत्रे मासा पञ्चत्रिंशच्छानि अष्टाशीत्यधिकानि-३५८८, एते. द्वाषष्टिभागाः जाताः-यथा--- ८८९२ अहोरात्राः मुहूर्ताःद्वाषष्टिभागाः| प्रथमं द्वाषष्टि भागानां (३५८८) मुहूर्तानयनाथ द्वाषष्ट्या की १०९२ १७१६।३५८८ । भागो हियते, लब्धाः सप्तपञ्चाशत् (५७), एते मुहूर्तराशौ (१७१६) प्रक्षिप्यन्ते जाला मुहूर्ताः सप्तदशशतानि त्रिसप्तत्यधिकानि (१७७३) मुहूर्ताः भवन्ति, शेषा ये चतुष्पञ्चाशत् (५१) तेऽधुना स्थाप्या । एषां मुहूर्तानां (१७७३) अहो रात्रानयनाथ त्रिंशता (३०) भागो हि ते लब्धाः एकोनषष्टिः (५९) अहोरात्राः, एतेऽहोरात्रसंख्यायां (१०९२) प्रक्षिप्यन्ते जातानि-एकादश शतानि एक पञ्चाशदधिकानि (११५१) अहोरात्राः, शेषीभूता ये त्रयास्ते एकत्रस्थायाः । एषां मासानयनार्थम् अभिवर्द्धितमासा द्वात्रिंशदिवसात्मको भवति ततो द्वात्रिंशता भागो हिपते, लब्धाः पञ्चत्रिंशत् (३५ । एषां स्थापना-(भा. द..)। वस्तुतोऽभिवर्द्धितमासस्य दिवसा: ३५३१ एकत्रिंशत् सार्द्धा षष्टिश्च द्वाषष्टिभागाः ( भवन्ति । अथवा-कत्रिंशदिनानि-कविंशत्य दर धिकशत भागाश्चतुर्विशत्यधिकशत भागानाम् (३१ ) एषाऽपि संख्या भवति- अभिवर्द्धित मासस्य दिवसानाम् । पूर्व महोरात्राणां द्वात्रिंशता भागो हतः अतः प्रतिमासं सादेको भागो निष्कास्यते, ततः पञ्चत्रिंशन्मासानां प्रत्येकं सार्दू कस्मिन् भागे निष्काशिते निष्कागिता भागा लभ्यन्ते-सार्द्धा द्विपञ्चाशद्भागाः (५२॥) एकत्य दिनस्य । ततो मुहूर्तानां त्रिंशता भागे हते ये शेषा स्त्रयः स्थापिता स्तेषां द्वाषष्टिभागकरणार्थं ते द्वाषष्टया गुण्यन्ते, जातं षडशीत्यधिकं शतम् (१८६) । ततश्चतुष्पञ्चाशद् (५४) द्वाषष्टि भागा ये पूर्वे शेषाः स्थितास्तेऽत्र षडशीत्यधिके शते प्रक्षिप्यन्ते जाते चत्वारिंशदधिके द्वे शते (२४०) एते एकस्य मुहूर्तस्य द्वापष्टि भागाः सन्ति तत एपां त्रिंशता भागो हियते, लब्धा अष्टौ (८) एते दिवसस्य द्वाषष्टि भागाः सन्ति । तत एते (८) उपरि ये पञ्चत्रिंशन्मासेभ्यः प्रत्येकं साढ़ेकभागे निष्कासिते ये लब्धा निष्कासिता भागाः सार्धाद्विपञ्चाशत् (५२॥) एषु तेऽष्टौ भागाः प्रक्षिप्यन्ते जाता साषष्टि (६०॥) एकस्य दिनस्य । ततो ये एकत्रिंशदिवसाः (३१) शेषी भूता' आसन् तैः सह संयोज्यन्ते ततो जाता एकस्याभिवद्धितमासस्य दिवसाः (३१ ६०") इय दिवसात्मक एकोऽभिवद्धितमासः (१) एष एको मासः उपर्युक्तेषु पञ्चत्रिंशन्मासेषु प्रक्षिप्यते जाताः षट्त्रिंशन्मासाः (३६) एते एकस्य युगस्य
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy