SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५०६ युगनाम नोयुगे परिपूर्ण युगे एतत्कोष्ठकम् रात्रिन्दिवमुहूर्त्तादि परिमाणम् रात्रिन्दिवानि मुहूर्त्ताः भागा ५७५५ १७९१ १९ ६२६७ नो युगे प्रक्षेप्याः रात्रिन्दिवादिभागाः रात्रिः मु १२ ३८ १०७२/६७ सम्पूर्णानि रात्रिन्दिवानि १८३० मुहूर्त परिमाणम् ५३७४९ ६२ ६७ युगमुहूर्तेषु प्रक्षेप्य मुहूर्त्तादि ४ १२ ११५० ૬૨૦૬૭ सम्पूर्णा मुहूर्त्ताः ५४९०० चन्द्र प्रज्ञप्तिसूत्रे साम्प्रतं परिपूर्णयुगविषयकमेव मुहूर्त्तगत द्वाषष्टिभागपरिमाणपरिज्ञानविषयकं सूत्रमाह'ता से णं केवइए' इत्यादि, 'ता' तावत् 'से णं' तत्खलु परिपूर्णं युगं 'केवइए' कियत्कं 'बावट्टिभागमुहुत्तग्गेणं' द्वाषष्टिभागमुहूर्त्ताग्रेण मुहूर्त्तगतद्वाषष्टिभागपरिमाणेन 'आहिए आख्या - तम् ? 'ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! भगवानाह - 'ता चउत्तीस' इत्यादि 'ता' तावत् ' चउतीस सयसहस्साई' चतुस्त्रिंशच्छतसहस्राणि चतुस्त्रिंशल्लक्षाणि 'अडतीस च बावट्टिभागमुहुत्तसयाई' अष्टत्रिंशच्च द्वाषष्टिभागमुहूर्त्तशतानि त्रीणि सहस्राणि अष्टशतानि चेत्यर्थः (३४३८००) 'बावद्विभागमुहुत्तग्गेणं' द्वाषष्टिभागमुहूर्त्ताग्रेण 'आहिए' आख्यातम् 'ति वज्जा' इति वदतु स्वशिष्येभ्यः । अयं भावः - नवशताधिक चतुष्पञ्चाशन्मुहूर्त्तस्हस्राणाम् (५४९००) द्वाषष्ट्या गुणने भवति यथोक्ता परिपूर्णयुगस्य द्वाषष्टिभागसंख्येति ॥सूत्रम् २॥ पूर्वं नोयुगस्य परिपूर्ण युगस्य च रात्रिन्दिवादिपरिमाणं प्रदर्शितम्, साम्प्रतमादित्यचन्द्रादिसंवत्सराः कदा समादिकाः समपर्यवसानाश्च भवन्ति इति प्रदर्शयन्नाइ – 'ता कयाणं एए' इत्यादि । मूलम् ता कया णं एए आइच्चचंद संवच्छरा समादिया समपज्जवसिया आहिया ? ति वज्जा । ता सट्ठी एए आइचमासा बावट्ठी एए चंदमासा, एस णं अद्धा छत्तकडा दुवालसमइया तीसं एए आइच्चसंवच्छरा, एक्कतीसं एए चंदसंवच्छरा समादिया समपज्जवसिया आहिया तिवज्जा । ता कयाणं एए आइच्च उउचंदाक्खत्ता स्वच्छ समादिया समपज्जवसिया आहिया । ति वएज्जा, ता सट्टी एए आइचचमासा, उमासा, बावट्ठि एए चंदमासा सत्तट्ठी एए नक्खत्तमासा एस णं अद्धा दुवालसखुत्तकडा दुवालसभइया सट्ठि एए आइच्या संवच्छरा, एगट्ठी एए उउच्छरा, बाaat एए चंदा संवच्छरा, सत्तट्टी एए नक्खता संवच्छरा, तया णं, एए आइच्च उउचंद नक्खत्तंसवच्छरा समादिया समपज्जवसिया आहिया ति वएजा ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy