SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४९० चन्द्रप्राप्तिसूत्रे सयाई मुहुत्तग्गेणं आहिए तिवएज्जा, ता एस अद्धा दुवालस खुत्तकडा उऊ संवच्छ रे, ता से णं केवइए राइं दियग्गेणं आहिए ? तिवएज्जा, ता तिण्णि सट्टाई राइंदियसयाई गइंदियग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा दस मुहु तसहस्साई अट्ठय सयाई मुहुत्तग्गेणं आहिए तिवएज्जा ।३। ता एएसिणं पंचण्हं संवच्छराण चउत्थस्स आइच्चे मासे तीसइ तीसइ मुहुत्तणे अहोरत्तेणं गणिज्जमाणे केवइए राईदियग्गेणं आहिए ? तिवएज्जा, ता तीसं राइंदियाई अबढ भागं च राइंदियस्स राइंदिग्गेणं आहिए तिवएवज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता णव पण्ण रसाई मुहुत्तसयाई मुहुत्तग्गेणं आहिए तिवएज्जा, ता एसणं अद्धा दुवालसखुत्तकडा आइच्चे संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिए ? तिवएज्जा, ता तिन्नि छावट्ठाई रा दियसयाइं राइंदियग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता दस मुहुत्तसहस्साइं णव य असीयाइं मुहुत्तसयाई मुहुत्तग्गेणं आहिए तिवएज्जा ।४। ता एएसिणं पंचण्हं संवच्छराणं पंचमस्स अभिवढियसंवच्छरस्स अभिवड्डिए मासे तीसइ तीसइ मुहुत्तणे अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेणं आहिए ? तिवएज्जा, ता एक्कतीसं राइंदियाई, एगूणतीसं च मुहुत्ता, सत्तरस बावट्ठिभागा मुहुत्तस्स राइंदिग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा ताणं णव एगूण सहाई मुहुत्तसयाई, सत्तरस बावट्ठिभागा मुहुत्तस्स मुहुत्तग्गेणं आहिए तिवएज्जा, ता एसणं अद्धा दुवालसखुत्तकडा अभिवढिए संवच्छरे, ता से णं केवइए राइंदियग्गेणं आलिए ? तिवएज्जा ता तिण्णि तेसीयाई राइंदियसयाई, एकतीसं च मुहुत्ता अट्ठारस बावद्विभागा मुहुत्तस्स राइंदियग्गेण आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? निवएज्जा ? ता एकारस मुहुत्तसहस्साइं पंच य एक्कारसाइं मुहुत्तसयाई, अट्ठारस य बावद्विभागामुहुत्तस्स मुहुत्तग्गेणं आहिए तिवएज्जा ॥ सूत्रम् १॥ - छाया- तावत् कति खलु संवत्सरा आख्याताः ? इति वदेत् तत्र खलु इमे पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा नाक्षत्रः १ चान्द्रः २, आत वः ३, आदित्यः ४ अभिवद्धितः ५। तावत् एतेषां स्लु पञ्चानां संवत्सराणां प्रथमस्य नाक्षत्रसंवत्सरस्य नाक्षत्रोमासः त्रिंशत्रिशन्मुहूर्त्तकेन अहोरात्रेण गण्यमानः कियत्कः रात्रिन्दिवाण आख्यातः ? इति । तावत् सप्तविंशतिः रात्रिन्दिवानि, एकविंशतिश्च सप्तष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत् । तावत् स खलु कियत्कः मुहूर्ताग्रेण आख्यातः ? इति वदेत् तावत् अष्ट शतानि एकोनविंशानि मुहूर्तानाम् सप्तविंशतिश्च सप्तषष्टि भागा मुत्तस्य मुहूत्तांग्रेण आख्यात इति वदेत् । तावत् एषा खलु अद्धा द्वादशकृत्वः कृता नाक्षत्रः संवत्सरः, तावत् स खलु कियत्कः रात्रिन्दिवाग्रेण आख्यातः ? इति वदेत्, तवात् त्रीणि सप्त ने रात्रिन्टिवशतानि एक पञ्चाशच्च सप्तपधिभागा रात्रिन्दिवस्य रात्रिन्दिवाण आख्यात इति वदेत्, तावत् स खलु कियत्कः मुहूर्ताग्रेण आख्यातः ? इति वदेत् तावत्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy