SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा. ११ सू०१ संवत्सराणामादिस्वरूपनिरूपणम् ४८१ द्वष्टिभागाः, एकस्य द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागः, (७६५ ९५/२५) ६२|६७ चतुश्चत्वारिंशदधिकसप्तश तमुहूर्त्ताः, ततः 'मूले सत्तेव चोयाला' इत्यादि - करणवचनात् एकस्य च मुहूर्त्तस्य चतुर्विंशति द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिअभिजिदादि मूलपर्यन्तानां नक्षत्राणां शुद्धाः, ततः स्थिताः ६२६७ भागाः (७४४२४ ६६) शे द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्याष्टौ द्वाषष्टिभागाः, द्वापष्टिभागस्य षड्विंशतिः सप्तषष्टिभागाः - (२२/- २६) गताः । तत एकस्य च आगतम् - द्वितीय ६२ ६७ सप्त मुहूर्त्ताः, ६३), शेषास्तिष्ठन्ति, इत्येतत्प्रमाणेषु मुहूर्त्तादिषु शेषेषु सत्सु चन्द्रः चन्दसंवत्सरस्य पर्यवसानसमये पूर्वाषाढा नक्षत्रस्य त्रिंशन्मुहूर्त्तात्मकत्वात् तस्य एक्स्य च मुहूर्त्तस्य त्रिपञ्चाशद् द्वाषष्टिभागाः, एकस्य द्वाषष्टिभागस्य च एकचत्वारिंशत सप्तषष्टि भागाः |६२६७ पूर्वाषाढा नक्षत्रेण सह योगं युनक्तीति । अथ सूर्येण सह नक्षत्रयोगमाह - 'तं समयं च णं सूरिए' इत्याति, 'तं समयं च णं' तस्मिन् चन्द्रस्य पूर्वाषाढा नक्षत्रयोगरूपे समये च खलु 'सूरिए ' सूर्यः 'के णं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ? उत्तरमाह - ' ता पुणव्वभ्रुणा' इत्यादि, 'ता' तावत् 'पुणव्वसुणा' पुनर्वसुना सह सूर्यः योगं युनक्ति । तत्र मुहूर्तादिकमाह -‘पुणव्वसुस्स णं' पुनर्वसोः पुनर्वसुनक्षत्रस्य खलु 'बायालीसं मुहुत्ता' द्विचत्वारिंशन्मुहूर्त्ताः, 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य 'पणतीसं च बावद्विभागा' पञ्चत्रिंशच्च द्वाषष्टि भागाः, 'बावद्विभागं च तद्गतमेकं द्वाषष्टिभागं च 'सत्तट्ठिा छित्ता' सप्तषष्टिधा छित्वा विभज्य तत्सम्बन्धिनः 'सत चुणिया भागा' सप्त चूर्णिकाभागाः सप्तषष्टि भागाः (४२) 'सेसा' शेषाः अवशिष्टास्तिष्ठेयुस्तत्समये सूर्यः पुनर्वसुनझत्रेण सह योगं युनक्तीति भावः । अस्य गणितप्रकार: प्रदर्शते - अत्रापि स एव ध्रुवराशि: ( ६६ | ५ | १ | ) चतुर्विंशत्या गुण्यते, जातानि चतुरशीत्यधिकानि पञ्चदशशतानि मुहूर्त्तानाम्, तद्गताः विंशत्युत्तरशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्विंशतिः सप्तषष्टि भागाः (१५८४ । १२० ।२४।, तत एतस्माद् राशे एकोनविंशत्यधिकाष्टशतमुहूर्त्ताः एकस्य मुहूर्त्तस्य च चतु वशति द्वषष्टि भागाः, एकस्य च ष्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (८१९/ २४६६), एतावत्प्रमाणः परिपूर्णो नक्षत्र |६२′६७ ६१
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy