SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-१ सू० ४ रात्रिन्दिवयोहानिवृद्धिक्रमनिरूपणम् २९ पर्यवसानभूतं भवति तत् सर्वमण्डलेभ्यो बाह्यमन्तिममण्डलमुपसंक्रम्य चारं चरति । इदमुक्तं भवतिसूर्यस्य सर्वाणि मण्डलानि चतुरशीत्यधिकशतसंख्यकानि (१८४) भवन्ति, तेषु सूर्यस्य भ्रमणं तु सर्वाभ्यन्तररूपं विहाय शेषत्र्यशीत्यधिकशतसंख्यकेष्वेव मण्डलेषु भवति ततरुयशीत्यधिक शततमेहोरात्रे चतुरशीत्यधिकशततमं मण्डलं प्राप्नोत्येवेति । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'सव्वबाहिरं मंडलं' सर्वबाह्यं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति 'तया गं' तदा खलु 'सव्वभंतरमंडलं' सर्वाभ्यन्तरमण्डलं 'पणिहाय' प्रणिधाय आश्रित्य तत्र सूर्यस्य स्थितत्वात्तमपरिगणय्य द्वितीयमण्डलादारभ्येत्यर्थः 'एगेणं' एकेन 'तेयासीएणं' त्र्यशीतिकेन त्र्यशीत्यधिकेन 'राईदियसएणं' रात्रिंन्दिवशतेन त्र्यशीत्यधिकशतसंख्यकैरहोरात्रैरित्यर्थः 'तिन्नि छावट्ठी एगसहिभागमुहुत्तसयाई त्रीणि षट्षष्टिः एकषष्टिभागमुहूर्तशतानि षट्पष्टयधिकशतत्रयसंख्यकमुहूर्तेकषष्टिभागान् (१) दिवसक्षेत्रस्य 'निबुढित्ता' निर्वर्थ्य हापयित्वा 'राइखेत्तस्स' रात्रिक्षेत्रस्य तानेव भागान् 'अभिवुड्ढित्ता' अभिवयं चारं चरति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता अत एव 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा ततः परमाधिक्याभावात् 'अट्ठारसमुहुत्ता' अष्टादशमुहूर्ता षट्त्रिंशद्घटिकापरिमिता 'राई भवई' रात्रिभवति तथा 'जहण्णए' जघन्यकः सर्वन्यूनः ततः परं न्यूनत्वाभावात् 'दुवालसमुहत्ते' द्वादशमुहूर्तः चतुर्विशतिघटिकापरिमितः 'दिवसे भवइ' दिवसो भवति । 'एस णं' एतत् खलु 'पढमे छम्मासे' प्रथम षण्मासम् । सूत्रे आर्षत्वात्पुंस्त्वम् एवमग्रेपि 'एस णं' एतत् खलु त्र्यशीत्यधिकैकशततमाहोरात्रं 'पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य 'पज्जवसाणे पर्यवसानम् अन्तिममहोरात्रमित्यर्थः । अथ द्वितीयम् उत्तराभिमुखं षण्मासं प्रदर्श्यते-'से पविसमाणे' इस्यादि । 'से' इति सः अथवा 'से' अथ-दक्षिणाभिमुखसूर्यचारानन्तरं 'पविसमाणे' प्रविशन् सर्वबाह्यमण्डलात्सर्वाभ्यन्तरं मण्डलं प्रविशन् उत्तराभिमुखं गच्छन् 'सूरिए' सूर्यः 'दोच्चं' द्वितीयं 'छम्मासं' षण्मासं उत्तरदिक्सम्बन्धि 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि' प्रथमे 'अहोरतसि' अहोरात्रे द्वितीयषण्मासस्य प्रथमे रात्रिन्दिवे 'बाहिराणंतरं' सर्वबाह्यमण्डलादनन्तरं 'मंडलं' मण्डलं पश्चानुपूर्त्या सर्वबाह्यमण्डलात् द्वितीयं-चतुरशीत्यधिकशततममण्डलात् त्र्यशीत्यधिकशततमं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'बाहिराणंतरं मंडलं' बाह्यानन्तरं मण्डलं सर्ववाद्यमण्डलादर्वाक्तनमभ्यन्तरं मण्डलं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरई' चार चरति । 'तया णं' तदा खलु 'अद्वारसमुहुत्ता' अष्टादशमुहूर्ता 'राई भवई'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy