SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे थरिए तच्च अमावास जोएइ ताओ अमावासट्ठाणाओ मंडल चउव्वीसेण सएणं छित्ता अट्टचत्ताले भागसए उवाइणावित्ता एत्थ णं से सरिए दुवालसमं अमावासं जोएइ" छाया- एतेषां खलु पंचानां संवत्सराणां द्वितीयाममावास्यां सूर्यः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे सूर्यः प्रथमाममावास्यां युनक्ति तस्मात् अमावस्यास्थानातू मंडलं चतुर्विशेन शतेन छित्त्वा चतुर्नवति भागान् उपादाय अत्र खलु स सूर्यः द्वितीयाममावास्यां युनक्ति ? तावत् एतेषां स्खलु पञ्चानां संवत्सराणां तृतीयाममावस्यां सूर्यः कस्मिन् खलु देशे युनक्ति तावत् यस्मिन् स्खलु देशे द्वितीयाममावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डलं चतुर्वि शतेन शतेन छित्त्वा चतुर्नवति भागान् उपादाय अत्र खलु स सूर्यः तृतीयाममावस्यां युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वादशीममावास्यां सूर्यः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे सूर्यः तृतीयाममावास्यां युनक्ति तस्मात् अमावास्यास्थानात् मण्डल' चतुर्विशेन शतेन छित्त्वा अष्ट षट्चत्वारिंशद्भागशतानि उपादाय अत्र खलु स सूर्यः द्वादशीममावास्यां युनक्ति, इति । व्याख्या-पूर्ववदेव नवरम्-द्वादशीअमावास्या खलु तृतीयस्या अमावास्यायाः परतो नवमी भवतीति चतुर्नवतिभागा नवभिर्गुण्यन्ते जातानि-षट् चत्वारिंशदधिकानि अष्टशतानि (८४६) भागानामित्यतः प्रोक्तम्-'अट्ठचत्ताले भागसए' इति । शेषं सुगमम् । अथ शेषा अमावास्या अतिशेनाह-‘एवं खलु' इत्यादि, ‘एवं' एवम्-अनेन प्रकारेण खल-निश्चितं 'एएणं' एतेन पूर्वोक्तेन 'उवाएण' उपायेन विधिना 'ताओ ताओ अमावासाट्ठाणाओ' तस्मात् तस्मात् पूर्व पूर्व गतात् अमावास्यास्थानात् अमावास्यापरिसमाप्तिनिवन्धनात् देशात् 'मंडलं' मण्डल 'चउव्वीसेणं सएणं चतुर्वि शेन शतेन 'छित्ता' छित्त्वा 'चउणवइं २ भागे' चतुर्नवितिं चतुर्नवति भागान् ‘उवाइणावित्ता' उपादाय 'तंसि तसि देसंसि' तस्मिन् तस्मिन् देशे त तं अमावासं' तां ताममावास्यां 'सूरिए' सूर्यः 'जोएइ' युनक्ति अथ चरमां द्वाषष्टितमाममावास्यामाह 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं पंचण्डं संवच्छराणं' एतेषां खलु पञ्चानां संवत्सराणां मध्ये 'चरिमं' चरमां युगपर्यन्तबर्तिनों 'बावढि अमावासं' द्वाषष्टिं द्वापष्टितमाममावास्यां 'सरिए सूर्यः कसि देससि जोएइ' कस्मिन् देशे युनक्ति ? भगवानाह-'ता' तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे 'सूरिए' सूर्यः 'चरिमं बावडिं' चरमां द्वाषष्टिं 'पुण्णमासिणि भोएइ' पौर्णमासी युनक्ति 'ताओ पुण्णमासिणिहाणाओ, तस्मात् पौर्णमासीस्थानात् 'मंडलं' मण्डलं "चउच्चीसेणं सएणं' चतुर्विशेन शतेन 'छित्ता' छित्त्वा-विभज्यार्वाक् ‘सत्तालीसं भामे' सप्तचत्वारिंशतं भागान् 'उक्कोवइत्ता' अबष्वक्य पश्चादादाय ‘एत्थ णं' अत्र खलु 'से थरिए' स सूर्यः 'चरिमं' चरमा 'वावडिं' द्वाषष्टिं द्वाषष्टितमा ‘अमावासं' अमावास्यां 'जोएइ' युनक्ति परिसमापयति ॥ सूत्रम् ॥७॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy