SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे द्वात्रिंशतं द्वात्रिंशतं भागान् 'उवइणावित्ता' उपादाय 'तंसि तंसि देसंसि' तस्मिन् तस्मिन् विवक्षिते देशे 'तं तं अमावास' तां ताममावास्यां 'चंदे जोएइ' चन्द्रो युनक्ति - परिसमापयतीति । अथ चरमाममावास्या सूत्रामाह 'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां चन्द्रादि संवत्सरत्वेन प्रसिद्धानां 'पंचण्हं संवच्छरणं' पञ्चानां संवत्सराणां मध्ये 'चरमं ' चरमां युगपर्यन्त वर्त्तिनीं ' बावडिं' द्वाषष्टिं द्वाषष्टितमां 'अमावास' अमावास्यां 'चंदे' चन्द्रः 'कंसि देसंसि ' कस्मिन् देशे 'जोएइ' युनक्ति परिसमापयति ? भगवानाह - 'ता जंसि णं' इत्यादि, 'ता' तावत् 'जंसि णं, देसंसि' यस्मिन् खलु देशे स्थितः सन् 'चंदे' चन्द्रः 'चरिमं बावहिं पुण्णमासिणि' चरमां द्वाषष्टिं पौर्णमासीं 'जोएइ' युनक्ति 'ताओ पुण्णमासिणिद्वाणाओ' तस्मात् पौर्णमासी स्थानात् पौर्णमासी परिसमाप्तिस्थानात् 'मंडल' मण्डलं 'चउव्वीसेणं सरणं' चतुर्विशेन शतेन 'छित्त्वा विभज्य पूर्व 'सोलसभागे' षोडशभागान् 'उक्कोवइत्ता' अवष्वष्वय पश्चात्कृत्वा परिपूर्ण द्वात्रिंशद्भागानां मध्यात् पूर्वार्धभागं षोडशभागात्मकमतिक्रम्येत्यर्थः अत्रानं भावः- चरम द्वाषष्टितमाममावास्याः चरमद्वाषष्टितम पौर्णमास्याः पक्षेण पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः मासेन द्वात्रिंशता भागैः परतो वर्त्तमानः लभ्यतेऽतः षोडशभिश्चतुर्विंशत्यधिकशतभागैः परतश्चन्द्रः प्ररूप्यते, तत एव षोडशभागान् पूर्व मवष्वष्क्येत्युक्तम्, 'एत्थ णं' अत्र खलु प्रदेशे स्थितः सन् 'चंदे' चन्द्र: 'चरिमं' चरमां 'बावट्ठि' द्वाषष्टितमां 'अमावास' अमावास्यां 'जोए इ' युनक्ति परिसमापयतीति ॥ ६ ॥ ४४२ पूर्वं चन्द्रस्यामावास्या परिसमाप्तिदेशः, प्ररूपितः, अथाग्रे सूर्यस्यापरिसमाप्तिदेशं प्रतिपादयन्नाह - 'ता एएसिणं' इत्यादि, मूलम् - ता एएसिणं पंचण्हं संवच्छरणं पढमं अमावासं सूरिए कंसि देसंसि जोएइ १ । ता जंसि णं देसंसि सूरिए चरिमं बावट्ठि अमावासं जोएइ ताओ अमावासाठाणाओ मंडलं चउव्वी सेणं सरणं छित्ता चउणवई भागे उवाइणावित्ता एत्थ णं से सूरिए पढमं अमावासं जोएइ । एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ भणिया तेणेव अभिलावेणं अमावासाओवि भाणियव्वाओ, तं जहा विश्या तइया, दुवालसमी । एवं खलु एएणं उवाएणं ताओ २ अमावासाठाणाओ मंडलं चउव्वीसेणं सरणं छित्ता arras २ भागे उवाइणावित्ता तंसि तंसि देसंसि तं तं अमावासं सूरिए जोए । ता एएसिणं पंच संवच्छरणं चरिमं बावट्ठि अमावासं सूरिए कंसि देसंसि जोएड ? ताजंसि णं देसंसि सूरिए चरिमं बावट्ठि पुण्णमासिपि जोएइ ताओ पुण्णमासिणिट्ठागाओ मंडल चउव्वीसेणं सरणं छित्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सुरिए चरि बाट्ठि अमावासं जोएइ || सूत्र ७ ||
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy