SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २० ५. लक्षण संवत्सरनिरूपणम् ४१५ यावत्परिमितं कालं शनैश्वरोऽभिजिन्नक्षत्रेण सह योगं करोति तावत्परिमितः कालः अभिजिच्छनैश्वरसंवत्सरः एवं यावत् कालं श्रवणेन सह शनैश्वरो योगं करोति तावत्परिमितः कालः श्रवणशनैश्चरसंवत्सरः कथ्यते । यस्मिन् यस्मिन् संवत्सरे येन येन नक्षत्रेण सह शनैश्चरो योगं युनक्ति स स संवत्सरस्तत्तन्नक्षत्रनाम्ना शनैश्वरसंवत्सरः कथ्यते इति भावः । तथा 'जं वा' यद्वा अथवा सणिच्छरे महग्गहे' शनैश्वरो महाग्रहः 'तीसाए संवच्छरेहि' त्रिंशता त्रिंशत्संख्यकैः संवत्सरैः 'सव्वं नक्खत्तमंडल' सर्वं नक्षत्रमण्डलम् अष्टाविंशतिनक्षत्रात्मकं 'समाणेइ' समानयाति स्व त्या समापयति स कालः त्रिंशद्वर्षात्मकः शनैश्चरसंवत्सरः इत्यपि बोध्यमिति । ॥ सू० ५ || इति श्री चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्ति प्रकाशिकायां टीकायां दशमस्य प्राभृतस्य विंशतितमम् प्राभृतप्राभृतं समाप्तम् श्रीरस्तु । ।। दशमस्य प्राभृतस्यैकविंशतितमं प्राभृतप्राभृतम् ॥ गतं दशमस्य प्राभृतस्य विंशतितमं प्राभृतप्राभृतम्, तत्र पञ्च संवत्सराः प्ररूपिताः । अथैकविंशतितमं प्राभृतप्राभृतं निरूप्यते, अत्र पूर्वप्रतिज्ञातं यत् ' जोइसियदाराई' ज्योतिषिक हाराणीति नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि सन्तीति तद्विषयकं सूत्रमाह-- ' ता कहते जोड़सस्स दारा' इत्यादि । मूलम् - ताकते जोइसस्स दारा आहिया ति वएज्जा' तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तं जहा - तत्थेगे एवमाहंसु ता कत्तियाइया सत्त नक्खत्ता पुव्वदारिया पण्णत्ता एगे एवमाहंसु || १ || एगे पुण एव माहंसु ता महाझ्या सत्त णक्खत्ता पुव्वदारिया पण्णत्ता एगे एव माहंसु || २ || एगे पुण्ण एव माहंसु-ता धणिट्ठाइया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, एगे एव माहंसु || ३ || एगे पुणएवमाहंसु-अस्सिणियाइया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, एगे एवमाहंसु || ४ || एगे पुणएवमाहंसु - ता भरणियाइया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता एगे एवमाहंस ||५|| तत्थ णं जे ते एवमासु ता कत्तियाइया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता ते एवमाहंसु तं जहा - कत्तिया, १ रोहिणी २, ठाणा ३, अद्दा ४, पुणव्वसु ५, पुस्सो ६, असिलेसा ७ ता महाइया सत्तणक्खत्ता दाहिणदारिया पण्णत्ता, तं जहा - महा १, पुत्राफग्गुणी २, उत्तराफग्गुणी ३, हन्थो ४, चित्ता ५ । साई ६, विसाहा ७ | ता अणुराहाइया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा अणुराहा १, जेट्ठा २, मूलो ३, पूव्वासाढा ४, उत्तरासाढा ५, अभिई ६, ७ ता धणिट्ठाइया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा - धणिट्ठा १ सयभसया २, पुवापोट्ठवया ३, उत्तरापोवया ४, रेवई ५, अस्सिणी ६, भरणी ७।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy