SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१२ चन्द्रप्रशतिसूत्रे साम्प्रतं-लक्षणसंवत्सरमाह- 'ता लक्खण संवच्छ रे' इत्यादि । मूलम् - ता लक्खण संवच्छरे पंचविहे पण्णत्ते, तंजहा - नक्खत्ते, १ चंदे उऊ ३, इच्चे ४, अभिवइढिए ५, ता लक्खणसंवच्छरे पंचविहा लक्खणा पण्णत्ता, - तं जहा“समगं णक्खत्ता जोयं जोएंति समगं उऊपरिणमति । नच्चण्हेंनाइसीए, बहुउदए होइ णक्खते ॥१॥ ससि समग पुण्णमार्सि, जोईति विसमचारि णक्खत्ता । कडुओ बहुउदओ य, तमाहु संवच्छरं चंदं ॥२॥ विसमं पवालिणो परिणमंति अणु ऊसुदिति पुप्फफलं । वासं न सम्म वासइ, तमाहु संवच्छरं कम्मं ॥३॥ पुढवि दगाणं च रसं, पुप्फ फलाणंच देइ आइच्चे । अप्पेण वि वासेणं, सम्मं निष्फज्जए सस्सं ॥४॥ आइच्च तेयतविया, खण लवदिवसाउऊ परिणमंति । घूरेइ निण्णथलए, तमाहु अभिवढियं जाण ॥ ५ ॥ ता सणिच्छर संवच्छरणं अट्ठावीसइ विहे पण्णत्ते, तं जहा - अभिई १ सवणे २ जाव उत्तरासाठा २८ । जंवा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं, णक्खत्तमंडलं समाणे । ॥सूत्र ||५|| दसमस्स पाहुडस्स वीसइमं पाहुडपाहुडं समत्तं ॥ १०-२० ॥ छाया - तावत् लक्षणसंवत्सरः परत्रविधः प्रज्ञप्तः, तद्यथा - नाक्षत्रः १. चान्द्रः २, आर्त्तवः ३, आदित्यः ४, अभिवर्द्धितः ५ । तावत् लक्षण संवत्सरे पञ्चविधानि लक्षणानि प्रज्ञप्तानि तद्यथा " समकं नक्षत्राणि योगं युञ्जन्ति, समकम् ऋतवः परिणमन्ति । नात्युष्णः नातिशीतः, बहूदको भवति नाक्षत्रः ॥ १ ॥ शशिसमकपूर्णमासीं योगं युञ्जन्ति विषमचारिनक्षत्राणि । कटुको बहूदकश्च तमाहु संवत्सरं चान्द्रम् ॥ २ ॥ विषमं प्रवालिनः परिणमन्ति अनृतुषु ददति पुष्पफलम् । वर्ष न सम्यक् वर्षति, तमाहुः संवत्सरं कामम् ॥ ३ ॥ पृथिव्युदकानां च रस, पुष्पफलानां च ददाति आदित्यः । अल्पेनाऽपि वर्षेण, सम्यग् निष्पद्यते सस्यम् ॥ 8 ॥ आदित्य तेजस्तप्ताः, क्षणलवदिवसाऋतवः परिणमन्ति । पूरयति निम्नस्थलकान्, तमाहु अभिवर्द्धितं जानीहि ॥ ५ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy