SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३९४ चन्द्रप्रक्षतिसूत्रे रूपं तृतीयं पर्व समापयतीति ॥ अनेनैव रीत्या शेषपर्वसमापकान्यपि सूर्यनक्षत्राण्यानेतव्यानीति । तथा चोक्तं शेषभागविषये-"........ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीस च बासट्ठिभागा मुहुत्तस्स, बासहिभागं च सत्तट्टिहा छेत्ता पण्णही चुणिया भागा सेआ" छाया-तावत् उत्तराभिः चैव फाल्गुनीभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहूर्ता, पञ्चत्रिंशच्च द्वाषष्टिभागा मुइतस्य, द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्चषष्टिः चूर्णिका भागाः शेषाः (४०-३५-६१)उत्तराफाल्गुनीनक्षत्रस्य द्वयर्धक्षेत्रत्वेन पञ्चचत्वारिंशन्मुहूर्तात्मकत्वात् भुक्त शेषयोयोः संमेलने जायन्ते उत्तराफाल्गुनीनक्षत्रस्य परिपूर्णा पञ्चचत्वारिंशन्मुहूर्ता (४५) इति । अथवा कस्मिन् पर्वणि किं सूर्यनक्षत्रं भवतीति परिज्ञानार्थमत्रेमाः सप्त करणगाथाः प्रदर्श्यन्ते'तेत्तीसं' इत्यादि, तथाहि "तेत्तीसं च मुहुत्ता, बिसद्विभागा य दो मुहुत्तस्स । चुत्ती चुण्णियभागा, पव्वीकया रिक्ख धुवरासी ॥१॥ इच्छा पव्व गुणाओ, धुवरासीओ य सोहणं कुणसु । पूसाइणं कमसो, जह दिट्ठमणतनाणीहिं ॥२॥ उगवीसं च मुहुत्ता, तेयालीसं बिसट्टि भागा य । तेत्तीसं चुण्णियाओ, पूसस्स य सोहणं एवं ॥३॥ उगुयालसयं उत्तर-फग्गु उगुणह दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोज्झाणि ॥४॥ (प्र. ५०००) सव्वत्थ पुस्ससेसं, सोज्झं अभिइस्स च उरइगवीसा । बावट्ठी छब्भागा, बत्तीसं चुणिया भागा ॥५॥ उगुणत्तर पंच सया, उत्तर भवय सत्त उगुवीसा । रोहिणि अट्ठनवोत्तर, पुणव्वसंतम्मि सोज्झाणि ॥६॥ अट्ठसया उगुवीसा, बिसठिभागा य होंति चउवीसं । छावट्ठी सत्तट्टि भागा पुस्सरस्स सोहणगं ॥७॥" छाया- त्रयस्त्रिंशच्च मुहूर्ताः, द्वाषष्टि भागौ च द्वौ मुहूर्तस्य । चतुस्त्रिंशत् चूर्णिका भागा पर्वीकृत ऋक्षध्रुव राशिः ॥१॥ इच्छापर्वगुणात् ध्रुवराशितश्च शोधनं कुरुत । पुण्यादीनं क्रमशः यथा दृष्टमनन्तज्ञानीभिः ॥२॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy