SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६४ चन्द्रप्राप्तिसूत्रे भोच्चा कजं साहेति ६, अस्सेसाए दीवगमंसं भोच्चा कज्ज साहेति ७, मघाहिं कसोतिं (कंसारं) भोच्चा कज्ज साहिति ८, पुव्वा फग्गुणीहि मेढग़मंसं भोच्चा कज्ज साहेति ९, उत्तराफग्गुणीहिं णक्खीमंसं भोच्चा कज्जे साहिति १०, हत्थेणवत्थाणीएण भोच्चा कज्जं साहेति ११ चित्ताहिं मुग्गसूपेणं भोच्चा कज्ज सहिति १२, साइणा फलाई भोच्चा कज्जं साहेति १.३, विसाहाहि अतसियं भोच्चा कज्ज साहेति १४, अणुराहाहिं मासकूरं भोच्चा कज्ज साहेति १५, जेट्टाहिं कोलट्ठिएणं भोच्चा कज्ज साहिति १६, मूलेणं मूलगसाएणं भोच्चा कज्ज साहेति १७, पुव्वासाढाहिं आमलगसरीरं भोच्चा कन्जं साहिति १८, उत्तरासाढाहिं बिल्लेहिं भोच्चा कज्ज साहिति १९, अभीइणा पुप्फेहिं भोच्चा कज्जं साहिति २०, सवणेणं खीरेणं भोच्चा कज्ज साहिति २१, धणिहाहिं जूसेणं भोच्चा कज्ज साहेति २२, सयभिसयाए तुवराओ भोच्चा कज्ज साहिति २३, पुव्वापोहवयाहि कारिल्ल एहिं भोच्चा कज्ज साहेति २४, उत्तरापोवयाहिं वराहमंसं भोच्चा कज्ज साहेति २५, रेवईहिं जलयरमंस भोच्चा कज्ज साहेति २६, अस्सिणीहिं तित्तिरमंस अहवा वट्टगमंस भोच्चा कज्ज साहेति २७, भरणीहिं तिलतंदुलगं भोच्चा कज्नं साहेति २८, । सू० । १॥ दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥१०॥ छाया-तावत् कथं ते भोजनानि अख्यातानि ? इति वेदत् । तावत् एतेषां खलु जष्टाविंशते नक्षत्राणां कृतिका सुद्ध्ना भक्त्वा कार्य साधयन्ति १, रोहिणीपु वृषभमांसं भुक्त्वा कार्य साधयन्ति २, मृगशिरसि मृगमांसं भुक्त्वा कार्य साधर्यान्त ३ आर्द्रा सुनवनीतेन भुक्त्वा कार्य साधयन्ति ४ पुनर्वसौ धृतेन भुक्त्वा कार्य साधयन्ति ५ पुष्ये क्षीरेण भुक्त्वा कार्य साधयन्ति ६ अश्लेषायां द्वोपक मांसं भुक्त्वा कार्य साधयन्ति ७ मधासु कसो ति (कसारि) भुक्त्वा कार्य साधयन्ति ८ पूर्व फल्गुनीषु मण्डूकमांसं भुक्त्वा कार्य साधयन्ति९ उत्तराफाल्गुनीषु नखिमांसं भुक्त्या कार्य साधयन्ति १० हस्तेवत्थाणीपण वस्त्रानोकेन भुक्त्वा कार्य साधयन्ति ११ चित्रासु मुद्गरूपेणभुक्त्वा कार्यं साधयन्ति १२ स्वातौ फलानि भुक्त्वा कार्य सावयन्ति १३ विशाखासु अतसिकां भुक्त्या कार्य साधयन्ति १४ अनुराधा सुमाषकूरं भुक्त्वा कार्य साधयन्ति १५ ज्येष्ठासु कोलास्थिकेन भुक्त्वा कार्य साधयन्ति १६ मूले मूलकशाकेन भुक्त्वा कार्य साधयन्ति १७ पूर्वाषाढासु अमठक शरीरं भुक्त्वा कार्य साधयन्ति १८ उत्तराषाढासु बिल्वैः भुक्त्वा कार्य साधयन्ति १९ अभिजिति पुष्पैः भुक्त्वा कार्य साधयन्ति २० श्रवणेन क्षीरेण भुक्त्वा कार्य साधयन्ति २१ धनिष्ठासु यूषेण भुक्त्वा कार्य साधयन्ति २३ पूर्वा प्रोष्ठपदासुकारवेल्लकैः भुक्वा कार्य साधयन्ति २४ उत्तरा प्रोष्ठपदासु वराहमांसं भुक्त्वा कार्य साधयन्ति २५ रेवतीषु जलचरमांसं भुक्त्वा कार्य साध. यन्ति २६ अश्विनी तित्तिरिमाम् अथवा वर्तकमासं भुक्त्वा कार्य साधयन्ति २७ भरणीषु तिलतन्दुलकं भुक्त्वा कार्यं साधयन्ति २८ ॥ सू. १ ॥ दशमस्य प्राभृतस्य सप्तदश प्रामृतप्राभृतं समाप्तम् ॥१०॥ १७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy