SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिकाटीका प्रा०१० प्रा. प्रा. ११ सू० १ चन्द्रमार्गनिरूपणम् ३३१ दाहिणेण वि उत्तरेण वि पमपि जोयं जोएँति ॥ ३॥ अस्थि णक्खत्ता जेणं सया चंदस्स दाहिणं वि पमपि जोयं जोएँति ॥४॥ अस्थि णक्खत्ता जेणं चंदस्स या पम जोयं जोएँति ॥ ५ ॥ ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता जेणं सया चंदस्स दाहिणेण जोयं जोएँति, तहेव जाव कयरे णक्खत्ता जेणं सया चंदस्स पम जोयं जोएंति ? ता एएसिणं अट्ठावीसाए णक्खत्ताणं जे णं णक्खत्ता सया चंदस्स दाहिणेणं जोयं जोएँति ते णं छ, तंजहा- संठाणा १, अद्दा, २, पुस ३, असेसा ४, हत्थो ५, मूलो ६ । तत्थ णं जे ते णक्खत्ता जेणं सया चंदस्स उत्तरेणं जोयं जोएँति, ते णं बारस, तंजहा - अभिई १, सवणो २, धणिट्ठा ३, संयभिसया ४, पुवांभवया ५, उत्तराभद्दया ६, रेवई ७, अस्सिणी ८, भरणी ९, पुव्वाफग्गुणी १०, उत्तराफग्गुणी ११, साई १२ । तत्थ णं जे ते णक्खा जेणं चंदस्स दहिणेण वि उत्तरेण वि पमपि जोयं जोएँति तेणं सत्त, तंजा - कत्तिया १, रोहिणी २, पुणन्वसू ३, महा ४, चित्ता 1 विसाहा ६, अणुराहा ७ । तत्थ गं जे ते णक्खता जेगं चंदस्स दाहिणेण वि पमपि जोयं जोएँति ताओ दो सादाओ तओ य सव्वबाहिरे मण्डले जोयं जोएँसुवा, जोएँतिवा, जोइस्संति वा तत्थ णं जं तं णक्खत्तं जं णं सया चंदस्स पमदं जोयं जोएइ साणं एगा जेा ॥ १ ॥ छाया -- तावत् कथं ते चन्द्रमार्गाः आख्याताः ? इति वदेत्, तावत् एतेषां खलु अष्टाविंशतेर्नक्षत्राणां सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति ॥ १ ॥ सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरे योगं युञ्जन्ति |२| सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेऽपि उत्तरेऽपि प्रमदमपि योगं युञ्जन्ति | ३ | सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेऽपि प्रमर्दमपि योगं युञ्जन्ति |3| सन्ति नक्षत्राणि यानि खलु चन्द्रस्य सदा प्रमदं योगं युञ्जन्ति || तावत् एतेषाम् अष्टाविंशतेर्नक्षत्राणां कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति ? तथैव यावत् कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य प्रमदं योगं युञ्जन्ति । तावत्, एतेषां खलु अष्टाविंशतेर्नक्षत्राणां यानि खलु नक्षत्राणि सदा चन्द्रस्य दक्षिणे योगं युञ्जन्ति तानि खलु पट् तद्यथा - संस्थाना १, आर्द्रा २, पुष्यः ३, अश्लेषा ४, हस्तः, मूरम् ६, । तत्र खलु यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरे योगं युञ्जन्ति तानि खलु द्वादश, तद्यथा - अभिजित् १, श्रवणः २, धनिष्ठा ३, शतभिषक् ४, पूर्वाभाद्रपदा ५, उत्तराभाद्रपदा ६, रेवती ७, अश्विनी ८, भरणी ९, पूर्वाफाल्गुनी १०, उत्तम फल्गुनी ११, स्वातिः १२, तत्र खलु यानि तानि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेऽपि उत्तरेऽपि, प्रमर्दमपि योगं युञ्जन्ति तानि खलु सप्त, तद्यथा - कृत्तिका १. रोहिणी २, पुनर्वसुः ३, मघा ४, चित्रा ५, विशाखा ६, अनुराधा ७, । तत्र खलु यानि तानि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेऽपि प्रमर्दमपि योगं युञ्जन्ति
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy