SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका प्रा. १० प्रा० प्रा १० पौरूषीप्रमाणप्रतिपादकगाथार्थः ३२९ दधिके द्वे शते (२४८) इति । अस्य राशेः (२४८) आद्येन चतुष्करूपेण राशिना भागो हियते लब्धा द्वाषष्टः ६२ । आगतमुत्तरायणे द्वाषष्टितमायां तिथौ पौरुष्यामष्टावङ्गुलानि हीनानीति गतानि उत्तरायणस्य द्वाषष्टिर्दिनानीति विभावनीयमिति ॥ ८॥ इति करणगाथाः ||८|| तदेवं क्रमेण व्याख्याता अष्टापि करणगाथाः । साम्प्रतं 'युगस्यादितोऽमुकस्मिन् पर्वणि कतिपदा पौरुषी भवति ? इत्युदाहरणैः प्रदर्शयति - यथा कोऽपि पृच्छति -युगे आदित पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति ? तत्र चतुरशीति प्रियते, तस्याश्चा'धस्तात् पञ्चम्यां तिथौ पृष्ट मिति पञ्च स्थाप्याः | ८४ | चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि ५ १ ७ षष्ट्यधिकानि द्वादशशतानि (१२६०), एतेषु मध्ये अधस्तना ये पञ्चस्थतास्ते प्रक्षिप्यन्ते, जातानि पञ्चषष्ट्यधिकानि द्वादशशतानि (१२६५) एषां षडशीत्यधिकेन शतेन १८६, भागो ह्रियते, लब्धा षट् ६, आगतं षड् अयनानि गतानि सप्तममयनं वर्त्तते । ततस्तद्गतं च शेषमेकोन पञ्चाशदधिकं शतं १४९ तिष्ठति । तत एष राशिचतुर्भिर्गुण्यते जातानि षण्णवत्यधिकानि पञ्चशतानि ५९६ । एषामेकत्रिंशत भागो हृते लब्धा एकोनविंशति १९, शेषास्तिष्ठन्ति सप्त ७, तत्र द्वादशाङ्गुलः पादो भवतीत्ये कोनविंशतेः १९ द्वादशकेन भागो ह्रियते तेन लब्धमेकं पदम्, शेषाः सप्त, तानि चाङ्गुलानि तेन जातमेकं पदं सप्तचाङ्गुलानि षष्ठं चायनमुत्तरायणं, तच्च गतं, सप्तमं तु दक्षिणायनं वर्त्तते, ततो ये च सप्त एक त्रिंशद्भागाः पूर्व शेषीभूता वर्त्तन्ते तेषां यवाः कार्याः, तत्र - अष्ट यवात्मकमेकमङ्गुलमिति ते सप्त अष्टभिर्गुण्यन्ते जाताः षट् पञ्चाशत् ५६ अस्यैकत्रिंशता भागे हृते लब्ध एको यवः, शेषास्तिष्ठन्ति पञ्चविंशतिः २५, एते एकस्य यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः, ततो जातम् एकं पदम् सप्त अङ्गुलानि, एको एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः पदम् - अङ्गुलानि – यवः – एकत्रिंशद्भागाः एकः राशिः पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यते, तत आगतम् पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ - त्रीणि पदानि सप्तअङ्गुलानि, एको यवः, एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः ( पद. अं यवः भागा १ - २५ यवः, - १ - २५ इत्येतावती पौरुषीति । ७ ३१ तथा पुनरन्यः कोऽपि पृच्छति' - सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी वति, तत्र षण्णवतिर्धियते तस्याथाधस्तात् पञ्च षण्णवतिश्च पञ्चदशभिर्गुण्यते, जातानि ४२ 60
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy