SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३१८ चन्द्रप्रज्ञप्तिसूत्रे पोरिसीए छायाए सरिए अणुपरियट्टइ । तस्स णं मासस्स चरिमे दिवसे दो पयाइं चत्तारि अंगुलाई पोरिसी भवइ ३। __ता गिम्हाणां चउत्थं मासं कइ णवत्ता ऐति ? ता तिण्णि णक्खत्ता ऐति, तं जहामूलो, पुवासाढा, उत्तरासाढा। मूलो चोदसअहोरत्ते णेइ, पुव्वासाढा पण्णरस अहोरत्ते णेइ; उत्तरासाढा एग अहोरत्तं णेइ । (इयत्पर्यन्तं जम्बूद्वीपप्रज्ञप्तिपाठः) जाव तंसि च णं मासंसि बट्टाए, समचउरंससंठियाए णग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सरिए अणुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे लेहवाई दोपयाई पोरिसी भवइ ॥सू०१॥ ।। दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्तं ॥१०-१०॥ छाया --तावत् कथ ते नेता आख्यातः ? इति वदेत् । तावत् वर्षाणां प्रथम मास कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा-उत्तराषाढा, अभिजित्, श्रवणः, धनिष्ठा। उत्तराषाढा चतुर्दश अहोरात्रान् नयति, अभिजित् सप्तअहोरात्रान् नयति, श्रवणः अष्ट अहोरात्रान् नयति, धनिष्टा एकम् अहोरात्रं नयति । तस्मिश्च खलु मासे चतुरङ्गुलया. पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरिमे दिवसे द्वे पदे चत्वारि च अगुलानि पौरुषी भवति १ । तावत् वर्षाणां द्वितीयं मास कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति तद्यथा-धनिष्ठा शतभिषक्, पूर्वाप्रोष्ठपदा, उत्तराप्रोष्ठपदा । एवम् एतेन अभिलापेन यथैव ज्ञप्त्यां तथैव अत्रापि भणितव्यम् , तद्यथा-धनिष्ठा चतुर्दश अहोरात्रान् नर्यात, शतभिषक् सप्त अहोरात्रान् नयति, पूर्वाप्रोष्ठपदा अष्ट अहोरात्रान् नयति, उत्तराप्रोष्ठपदा एकम् अहोरात्रं नयति । तस्मिश्च खलु मासे अष्टाङ्गुलया पौरुष्या छायया सूर्यः अनुपरावर्त्तते । तस्य मासस्य चरमे दिवसे द्वे पदे अष्ट अङगुलानि पौरुषी भवति २। तावत् वर्षाणां तृतीयं मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-उत्तराप्रोष्ठपदा, रेवती अश्विनी। उत्तराप्रोष्ठपदा चतुर्दश अहोरात्रान् नयति, रेवती पञ्चदश अहोरात्रान् नयति, अश्विनी एकम् अहोरात्रं नयति। तस्मिंश्च खलु मासे द्वादशाङ्गुलया पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे रेखास्थानि त्रीणि पदानि पौरुषी भवति ३ । तावत् वर्षाणां चतुर्थ मास कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि न्यन्ति, तद्यथा-अश्विनी, भरणी, कृत्तिका । अश्विनी चतुर्दश अहोरात्रान् नयति, भरणी पञ्चदश अहोरात्रान् नयति, कृत्तिका एकम् अहोरात्रं नयति । तस्मिश्च खलु मासे षोडशाङ्गुलया. पौरुष्या छायया सूर्यः अनुपरावर्तते । तस्य खलु मासस्य चरमे दिवसे त्रीणि पदनि चत्वारि अङ्गुलानि पौरुषी भवति । __ तावत् हेमन्तानां प्रथम मास कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-कृत्तिका, रोहिणी संस्थाना । कृत्तिका चतुर्दश अहोरात्रान् नयति, रोहिणी पञ्च दश अहोरात्रान् नयति, संस्थाना एकमहोरात्र नयति । तस्मिश्च खलु मासे विशत्यगुलया
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy