SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAAAAAAAAAAAAAAA २४४ चन्द्रप्राप्तिसूत्रे ___ अथोपसंहारमाह- कुलेण वा' इत्यादि, 'कुलेण वा जुत्ता उवकुलेण वा जुत्ता' कुलेन वा युक्ता उपकुलेन वा युक्ता भवति, अत एव साविट्ठीअमावासा' श्राविष्टी अमावास्या जुत्ताति' युक्ता इति 'वत्तव्बं सिया' वक्तव्यं स्यात् द्वाभ्यां कुलेन उपकुलेण च युक्ता कथ्यते न तु कुलोपकुलेन युक्तेति भावः 'एवं' एवम्-अनेन प्रकारेण 'नेयव्वं' नेतव्यं ज्ञातव्यम् एवं द्वादशानामप्यमावास्यानामालापकप्रकारः स्वयमूहनीय इति भावः यद्वैशिष्टयं तदर्शयति'नवर' इत्यादि 'नवरं' नवरं केवलं विशेषस्त्वयम्-'मग्गसिराए' मार्गशीर्ष्या मार्गशीर्षमासभाविन्याम् 'माहीए' माध्यां माघमासभाविन्याम् 'फग्गुणीय ए' फाल्गुन्यां फाल्गुनमासभाविन्याम् 'साढीए य' आषाढ्याम् आषाढमासभविन्यां चामावास्यायां 'कुलोचकुलं भाणियध्वं वुलोपकुलं नक्षत्रं भणितव्यम् आसु चतसृष्वेवामावास्यासु कुलोपकुलनक्षत्रं भवतीति भावः ‘सेसासु' शेषासु मार्गशीर्षमाधफाल्गुनाऽऽषाढमासगतामावास्यातिरिक्तासु अष्टस्वमावास्यासु 'कुलोवकुलं नत्थि' कुलोपकुलं नास्ति न भवतीति ॥सू० ३॥ द्वादशामावास्या योगकारक कुलादि नक्षत्र कोष्टकम् our m so s wovorar मा. संख्या । अमावास्या नाम कुलम् । उपकुलम् कुलोपकुलम् श्राविष्ट्याम् । मघा । अश्लेषा प्रौष्ठपद्याम् | उत्तरा फाल्गुनी | पूर्वा फाल्गुनी (भाद्रपद्याम्) चित्रा हस्तः आश्विन्याम् कार्तिक्याम् विशाखा स्वातिः मार्गशीर्ष्याम् मूलम् ज्येष्ठा अनुराधा पौष्याम् उत्तराषाढा पूर्वाषाढा माघ्याम् धनिष्ठा श्रवणः अभिजित फाल्गुन्याम् उत्तराभाद्रपदा पूर्वाभाद्रपदा शतभिषक चैत्र्याम् अश्विनी रेवती वैशाख्याम् कृतिका भरणी ज्येष्ठामूल्याम् मृगशिरः रोहणी आषाढ्याम् पुष्यः पुनर्वसुः | आर्द्रा इति श्री जैनाचार्य जैनधर्मदिवाकर घासीलाल मुनिविरचितचन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥१०-६॥ ० ० ०
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy