SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका०प्रा. १० प्रा. प्रा. ६ सू०३ अमावास्यायोगकारी कुलादिनक्षत्रम् २४१ शति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु (२७५७६३) गतेषु च ६२६७ समापयति ॥५॥ अथ वैशाखीममावास्यामाह– 'वइसाहिं' इत्यादि, 'वइसाहिं' वैशाखीं वैशाखमा सभाविनीममावास्यां 'दो' द्वे नक्षत्रे समापयतः, 'तं जहा ' तद्यथा - ते द्वे इमे - भरणीकत्तिया य' भरणी कृत्तिका चेत्ति । अत्राप्येते द्वे नक्षत्रे व्यवहारतः कथिते, निश्चयतस्तु त्रीणि नक्षत्राणि वक्ष्यमाणानि वैशाखोममावास्यां परिपूरयति तानीमानि - रेवती, अश्विनी, भरणी चेति । तत्र-प्रथम वैशाखीममावास्याम् त्रिंशन्मुहूर्त्तात्मकमश्विनीनक्षत्रम् - अष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य ४११ ६२.६ एकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टि भागस्य एकादशसु सप्तषष्टि भागेषु (२८ गतेषु १, द्वितीयां वैशाखीममावास्याम् - त्रिंशन्मुहूर्त्तात्मकमश्विनीनक्षत्रं द्वयोर्मुहूर्त्तयोर्गतयोः, एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयोविंशतौ सप्तषष्टि भागेषु (२ ३९ २३) व्यतीतेषु २, तृतीयां वैशाखीममावास्यां पञ्चदशमुहूर्त्तात्मकं भारणीनक्षत्रम्एकादशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य चतुःपञ्चाशति द्वाषष्टि भागेषु एकस्य च द्वाषष्टिभागस्य अष्टत्रिंशति सप्तषष्टिभागेषु (११५४ २८ गतेषु ३, चतुर्थी वैशाखीममावास्यां त्रिशन्मुहूर्तात्मक ६२६७ ६२६७ मश्विनीनक्षत्रं पञ्चदशसु मुहूर्त्तेषु, एकस्य च मुहूत्तस्य सप्तविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य एकपञ्चाशति सप्तषष्टिभागेषु ( १५२७ ५१ ) गतेषु ४, पञ्चमीं वैशाखीममावास्यां ६२३७ त्रिंशन्मुहूर्त्तात्मकं रेवतीनक्षत्रम् - एकोनविंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य सम्बन्धिन एकस्य द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु (१९२ ६४) गतेषु च परिसमापयति ।५। ६२/६ अथ ज्येष्ठमासभाविनीममावास्यां प्रदर्शयति- ' जेट्ठामूलिं' इत्यादि ' जेट्ठामूलिं' ज्येष्ठामूलीं ज्येष्ठमासभाविनीममावास्यां 'दो' द्वे नक्षत्रे परिसमापयतः, 'तं जहा ' तद्यथा - ते द्वे इमे - ' रोहिणी - मिगसिरं च' रोहिणी मृगशिरश्चेति । एतदपि व्यवहारतः कथितं निश्चयतस्तु कृत्तिका रोहिणी चेति द्वे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः । तत्र प्रथमां ज्येष्ठामूलीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकं रोहिणी नक्षत्रम् एकोनविंशतौ एकोनविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तय षट्चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य द्वादशसु सप्तषष्टिभागेषु (१९
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy