SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सु०३ अमावास्या योगकारी कुलादिनक्षत्रम् २३९ एतानि त्रीणि नक्षत्रणि युञ्जन्ति परिसमापयन्तीत्यर्थः एतानि पूर्वोक्तानि त्रीणि नक्षत्राणि व्यवहारनयमाश्रित्य प्रोक्तानि निश्चयनयेन तु एतानि वक्ष्यमाणानि त्रीणि नक्षत्राणि मघाममावास्यां परिसमापयन्ति, तानि त्रीणीमानि उत्तरापाढा अभिजित्, श्रवणश्चेति । तत्र प्रथमां माधीममावास्यां त्रिंशमुहूर्त्तात्मकं श्रवण नक्षत्रं दशसु मुहर्त्तेषु एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य २६।८ अष्टसु सप्तषष्टिभागेषु (१०- ( ) गतेषु तथा द्वितीयां माधीममावास्य ६२।६७ सप्तविंशति सप्तषष्टि भाग युक्त नवमुहूर्त्तात्मकमभिजिन्नक्षत्रं ९ २७ ६७ २६।२० स्य षड्विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टि भागेषु ३ --- ६२।६७ व्यतीतेषु तथा तृतीयां माघीममावास्यां त्रिंशन्मुहूर्त्तात्मकं श्रवणनक्षत्रं त्रयोविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टि भागस्य पञ्चत्रिंशति सप्तषष्टि भागेषु (२३३७३५) परिपूर्णेषु ३, चतुर्थी माघीममावास्या, सप्तविंशति सप्तषष्टिभागयुक्तनवमु ६२,६७ -त्रिंश मुहूर्तेषु एकस्य च मुहूर्त्त • हूर्त्तात्मकमभिजिन्नक्षत्रं षट्सु मुहर्त्तेषु, एकस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशतिसप्तषष्टिभागेषु (६ २७ ४७) गतेषु ४, तथा पञ्चमीं .माघीममा ६२ ६७ वास्याम् पञ्चचत्वारिंशन्मुहूर्त्तात्मकमुत्तराषाढा नक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिंभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु च (२५१० ६०) व्यतीतेषु ६२ ६७ परिसमापयति |५| अथ फाल्गुनीममावस्याविषये - प्राह - ' फग्गुणीं ' इत्यादि, फग्गुणीं' फाल्गुनीं फाल्गुनमासभाविनीममावास्यां 'तिष्णि' त्रीणि नक्षत्राणि योगं कुर्वन्ति तानि यथा - 'सयभिसया, पुव्वपोट्टवया य, उत्तरपोट्ठवया य' शतभिशक्, पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाचेति । एतदपि व्यवहारत एव निश्चयतस्तु अमूनि वक्ष्यमाणानि त्रीणि नक्षत्राणि फाल्गुनीममावास्यां समापयन्ति तानीमानिधनिष्ठा, शतभिषक् पूर्वाभाद्रपदाचेति । तत्र प्रथमां फाल्गुनीममावास्यां त्रिंशन्मुहूर्त्तात्मकं पूर्वभाद्रपदा नक्षत्रं षट्सु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य एकत्रिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य नवलु सप्तषष्टिभागेषु (६२१/९) व्यतीतेषु १, तथा द्वितीयां फल्गुनी ६२ ६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy