SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ चन्द्रशशिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सू०१ अमावस्या योगकारी कुलादिनक्षत्रम् २२९ उत्तरा फाल्गुणी हस्तः चित्रा स्वातिः विशाखा १९ २० २१ २२ २३ २४ २५ २६ २७ २८ अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा ४५ ३० ३० १५ ४५ ३० ३० ३० ४५ ५४९–,, ५७९–,, ६०९––,, ६२४–,, ६६९–,, ६ ९९–१, ७१४–,, ७४४ –,, ७७४ –,, ८.१९–,, इति द्वादश पूर्णिमायोगकारि कुलादि नक्षत्रप्रकरणं समाप्तम् तदेवं पूर्णिमायोगकारि कुलादि नक्षत्रवक्तव्यता प्रतिपादिता साम्प्रतममावास्या योगकारी कुलादि नक्षत्रवक्तव्यतामाह ' दुबालस अमावासाओ' इत्यादि । । मूलम् - दुवालस अमावासाओ पण्णत्ताओ तं जहा- साविट्ठीपोट्ठवइ जाव आसाढी' ता साविट्ठि णं अमावास कइ णक्खत्ता जोएंति ? ता दुन्नि णक्खत्ता जोएंति, तं जहा - असेस्सा महा य १ । एवं एएणं अभिलावेणं णेयव्वं-ता पोवई दो णक्खत्ता जोति तं जहा - - पुव्वाफग्गुणी उत्तराफ़ग्गुणी य २ । आसोई दो हत्थो चित्ता य ३ । कत्तिईं दो, तं जहा - साई विसाहा य ४ । मग्गसिरिं तिष्णि, तं जहा अणुराहा, जेट्ठामूलोय ५ पोसिं दो, तं जहा - पुव्वासाढा उत्तरासाढा ६ माहिं तिण्णि, तं जहा - अभीई सवणो वणिट्ठा य ७ । फग्गुणिं तिष्णि तं जहा -सयभिसया पुत्रपोवया उत्तरपोट्ठवयाय ८ । चेत्ति तिष्णि, तं जहा - उत्तरभद्दावया, रेवई, अस्सिणी य ९ । वेसाहिं दो, तं जहा - भरणी कत्तिया य १० । जेट्ठामूलिं दो, तं जहा - रोहिणी मम्गसिरं च ११ । ता आसाढिं णं अमावास कइ णक्खत्ता जोएंति ? ता तिष्णि णक्खत्ता जोति, तं जहा - अद्दा, पुणच्चस, पुस्सो य १२ । ता साविट्ठि णं अमावासं किं कुलं जोएइ ? उवकुल जोएइ ? कुलोवकुलं जोएइ ? कुलं वा जोएइ, उवकुलं वा जोएइ नो लब्भइ कुलोवकुल । कुलं जोएमाणे महाणक्खचे जोएइ, उवकुलं वा जो एमाणे असलेसा मक्खत्ते जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ता- ति वत्तव्वं सिया । एवं णेयव्वं णवरं मग्गसिराए, माहीए फग्गुणीए, ३७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy