SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-६सू०१ पूर्णिमायां नक्षत्रयोगनिरूपणम् २७७ (१०१८॥३४) गतेषु, तथा—एकोनविंशतौ मुहूर्तेषु, एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टि ६२।६७ दश६७ भागेषु, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु (१९०२०२२) शेषेषु समापयति ३, चतुर्थी पौषीं पौर्णमासी पुनर्वसु नक्षत्रम्-अष्टाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु (२८५३।४७) गतेषु, तथा-पोडशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्याष्टसु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु (१६८२०) शेषेषु परिणमयति ४, पञ्चमी पौषी पोर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्त्तयोः, एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तपष्टिभागेषु (२२६६६०) गतेषु, तथा—द्विचत्वारिंशतिमुहतेषु, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशति द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्टि भागेषु (४२२१०० ) शेषेषु समाप्ति नयति ॥५॥ ___गता पौषी पौर्णमासी वक्तव्यता, अथ माघी पौर्णमासी वक्तव्यतामाह-'ता माहि णं इत्यादि, 'ता' तावत् 'माहि णं पुण्णिमं' माघीं माघमासभाविनी पूर्णिमां 'कइणक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? भगवानाह-'ता' तावत् माघीं खलु पूर्णिमां 'दोण्णि णक्खत्ता जोएंति' द्वे नक्षत्रे युङ्क्तः , 'तं जहा' तद्यथा-ते इमे—'अस्सेसा महा य' अश्लेषा मधा च । अत्र--- च शब्दात् काञ्चिन्माघी पूर्णिमा पूर्वाफाल्गुनीनक्षत्रं, काञ्चिच्च पुष्यनक्षत्रमपि युनक्ति योगं करोतीति विज्ञेयम् । तथाहि--प्रथमां माघी पौर्णमासी मघानक्षत्रम्---अष्टादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य दशसु द्वाषष्टि भागेषु, एकस्य च द्वाषष्टि भागस्याष्टसु सप्तषष्टिभागेषु .१०८ (१८ ) गतेषु, तथा—एकादशसु मुहूर्तेषु, एकस्य च मुहूर्तस्यैकपञ्चाशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेषु (११५१॥५१ शेषेषु, समापयति १, द्वितीयां माघी पौर्णमासीमाश्लेषानक्षत्रम्-घट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चचत्वारिंशति द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्यैकविंशतौ सप्तषष्टिभागेषु (६० ४५/२१ ..दरा६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy