SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७२ चन्द्रप्रप्तिसूत्रे गतेषु तथा पञ्चसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य |३८ अष्टाविंशतौ सप्तषष्टिभागेषु ( ५- । शेषेषु च समापयति शतभिषग्नक्षत्रस्य पञ्चदश मुहूर्त्तात्मकत्वात् ॥ ३॥ चतुर्थी प्रोष्ठपदीं पूर्णिमाम् उत्तरभाद्रपदानक्षत्रं चतुर्षु मुहूर्त्तेषु, एकस्य च मुहूर्तस्य विंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु २० ४३ 2) गतेषु, तथा चत्वारिंशति मुहूर्त्तेषु, एकस्य न मुहूर्त्तस्य एकचत्वारिंशति द्वाषष्टिभागेषु (8 ६ ४१४२. ६२/६ एकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु ( ४०. भाद्रपद नक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् । ४ । पञ्चमीं प्रोष्ठपदीं पूर्णिमां पूर्वभाद्रपदा नक्षत्रम् अष्टसु मुहूर्तेषु. एकस्य च मुहूर्तस्य राषट्सु द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य षट्पञ्चा शति सप्तषष्टिभागेषु ( ८ ६ ५६) गतेषु तथा एकविंशतौ मुहूर्त्तेषु एकस्य मुहूर्त्तस्य पञ्च ६२/६७ शेषेषु सम समापयति उत्तर ist P ,५५/११ ६२६७ पञ्चाशति द्वाषष्टिभागेषु. एकस्य च द्वाषष्टिभागस्य एकादशसु सप्तषष्टिभागेषु ( २१शेषेषु परिसमाप्ति नयतीति २ ।' आसोइं णं' इत्यादि 'आसोई णं' आश्विनीम् आश्विनमासभाविनीं खलु 'पुण्णिम' पूर्णिमां 'कइणक्खत्ता जोति' कति नक्षत्राणि युञ्जन्ति चन्द्रेण सह - योगं कृत्वा समापयन्ति ? भगवानाह - 'ता' तावत् ' दोण्णि णक्खत्ता' द्वे नक्षत्रे 'जोति' युङ्क्तः 'तं जहा' तथथा – ' - 'रेवई य अस्सिणी य' रेवती च अश्विनी च । काञ्चिद् आश्विन पौर्णमासीम् उत्तरभाद्रपदा नक्षत्रमपि कदाचित् परिसमापयति परं तन्नक्षत्रं प्रौष्ठपदीमपि पूर्णिमां समापयति अतो लोके तन्नाम्ना तस्या एव पूर्णिमाया अभिधानात्तत्रैव तस्य प्राधान्यम्, अतोऽत्र तन्न विवक्षितमिति न दोषः । आश्विन पूर्णिमासमाप्तिप्रकारमाह-- प्रथमामाश्विनीं पौर्णमासी मश्विनी नक्षत्रम् अष्टसु - मुहूर्त्तेषु, एकस्य च मुहूत्तस्य द्विपञ्चाशद्व षष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टि ५२ ४. भागेषु (८- गतेषु, तथा एकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य नवसु द्वाषष्टिभागेषु ६२|६२ एकस्य च द्वाषष्टिभागस्य त्रिषष्टौ मप्तषष्टिभागेषु (२१९६३) शेषेषु समापयति । द्वितीया ६२ ६७ माविनीं पौर्णमासी रेवतीनक्षत्रं द्वादशसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य पञ्चविंशतौ द्वाषष्टिभागेषु,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy