SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ९ सू०२ पौरुषी छायाविषये ऽन्यतीर्थिकमतम् २२१ • अभिनिस्सृष्टाभिः बहिर्निस्सृताभिरित्यर्थः 'लेस्सा हिं' लेश्याभिः 'तविज्जमाणीहिं' तप्यमानाभिः सूर्यतेजसा तप्ताभिः सह 'इमीसे रयणप्पभाए पुढवीए' अस्या रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयात् भूमिभागत् रत्नप्रभापृथिवी समतलभागात् 'जावइयं' यावत्कं' यावत्परिमितं 'सूरिए' सूर्यः 'उडूढं उच्चत्तेणं' ऊर्ध्वम् उच्चत्वेन उच्चत्वमाश्रित्य ऊर्ध्वं वर्त्तते 'एवइयाहिं' एतावत्कै 'षण्णउईए' षण्णवत्या षण्णवतिसंख्यकैः 'अद्धाहिं' अध्वभिः 'छण्णउईए' षण्णवत्या षण्णवतिसंख्यकैः 'छायाणुमाणप्पमाणेहिं' छायानुमनप्रमाणैः छायाया अनुमानप्रमाणान्याश्रित्य सूर्यसमीप स्थित प्रकाश्यवस्तुप्रमाणस्य ग्रहणा शक्यत्वात् 'ओमाए' अव मितः अनुमितः अनुमानविषयीकृतो भवेत्, 'एत्थ णं' अत्र अस्मिन्देशे खलु 'सूरिए' सूर्यः 'छण्णा उइपोरिसिं छायां' षण्णवतिपौरुषीं षण्णवतिगुणां पुरुषादिसम्बन्धिनीं छायां 'निव्वत्ते ' निर्वर्तयति रचयति पूर्वप्रदर्शितप्रदेशे पुरुषस्य प्रकाश्यवस्तुनो वा छायां षण्णवतिगुणा दीर्घा भवतीति भावः || सू० ३ ॥ उक्ता अन्यतीर्थिकानां षण्णवतिः प्रतिपत्तयः ताश्च मिथ्यारूपाः अतोऽस्वीकरणीयाः सन्ति अथ भगवान् सम्यगुरूपं स्वमतं प्रकटयति- वयं पुण' इत्यादि । " मूलम् - वयं पुण एवं क्यामो- सूरिए - साइरेगअउणद्विपोरिसिं छायं निव्वत्तेइ । ता अवड्ढपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता तिभागे गए वा सेसे वा । ता पोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता चन्भागे गए वा सेसे वा । ता दिवड्ढपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता पंचभागे गए वा सेसे वा । एवं अद्धापोरिसिं छोडुं २ पुच्छा दिवसस्स भागं छोढुं छोडुं२ वागरणं जाव ता अवड्ढएगूणसद्विपोरिसी णं छाया दिवसस्स किं गए वा सेसेवा ? ता एगुणवीसइसयभागे गए वा सेसे वा ? ता एगूणसद्विपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? बावीस सहस्स भागे गए वा सेसे वा । ता साइरेगए गूणसहिपोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ? ता णत्थि किंचि गए वा सेसे वा । तत्थ खलु इमा पणवीस निविद्या छाया पण्णत्ता तं जहा - खंभछाया १, रज्जुच्छाया २, पागारछाया ३, पासायछाया ४, उच्चत्तछाया अणुलोमछाया ६, पडिलोमछाया ७, आरोविया छाया ८, उच्चारो विया छाया ९, समापहिया छाया १०, खीलछाया ११, पंथछाया १२, पुरओ दग्गा पिओ दग्गा १३, पुरिमकट्टभागोवगया छाया १४, पच्छिमक भागोवगया १५, छायाणुवादिणी १६, कट्ठाणुवादिणी १७, छायाइकंपदीहा सगडच्छाया तत्थ
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy