SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१६ चन्द्रप्राप्तिसूत्रे कारणेन अनुपदं प्रदर्श्यमानं कारणमाश्रित्य 'आइंसु' आहुः-कथयन्ति । तदेव दर्शयति 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'मूरिए' सूर्यः 'सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चार चरति 'तया णं' तदा खल्ल 'उत्तमकढपत्ते उक्कोसए' उत्तमकाष्ठाप्राप्तः परमप्रकर्षतां प्राप्तः अतएव उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहत्ते दिवसे भवइ' अष्टादशमुहूर्तो दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवा. लसमुहुसा राई भवई' द्वादशमुहूर्ता रात्रिर्भवति 'तसि च णं दिवसंसि' तस्मिंश्च खलु दिवसे अष्टादशमुहूर्तपरिमितदिवसद्वादशमुहूर्तपरिमितरात्रिरूपे दिवसे सूरिए' सूर्यः 'दुपोरिसी छायं निव्वत्तेई' द्विपौरुषी छायां निवर्तयति, कदा ! इत्याह 'तंजहा' इत्यादि । 'तं जहा' तद्यथा तथाहि -'उग्गमणमुहुत्तसि य' उद्गमनमुहूर्ते-उदयकाले च अत्र मुहूर्तशब्दः कालवाची, एवं सर्बत्रापि । तथा 'अत्थमणमुहुत्तंसि य' अस्तम मुहर्ते सूर्यास्तकाले चेति । कथमित्याह-'लेम्स' लेश्यां स्वतेजोरूपाम् अभिबुड्ढे माणे वा' अभिवर्धयन् वा 'निव्वुड्ढेमाणे वा' निर्वर्धयन् हापयन् वेति । तथा-'ता' तावत् 'जया णं' यदा खलु मूरिए' सूर्यः 'सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ' सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्षसंपन्ना अतएव 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्टारसमुहुत्ता राई भवइ' अष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूत्तों दिवसो भवति, तसि च णं' 'दिवसंसि' तस्मिश्च तादृशे पूर्वोक्तरात्रि दिवसप्रमाणरूपे दिवसे 'सूरिए' सूर्यः ‘णो' नैव किंचिवि' किश्चिदपि किञ्चिन्मात्रामपि 'पोरिसीं छायां' पौरुषी छायां निवर्तयति, कदेति दर्शयति-तं जहा' तद्यथा तथाहि-'उग्गमणमुहुत्तसि य' उद्गमनमुति उदयकाले च तथा 'अत्थमणमुहुत्तसि य' अस्तमनमुहूर्ते अस्तकाले च 'नो चेव गं' नैव च खलु 'लेस्सं' लेश्यां स्वतेजोरूपाम् 'अभिवुड्ढेमाणे वा' अभिवर्धयन् वा 'निव्वुड्ढेमाणे वा' निर्वर्धयन् वेति । दिवसपरमहानिरात्रिपरमवृद्धिरूपे दिवसे सूर्यः स्वलेश्याया वृद्धि हानि वा अकुर्वन् उदयका मस्तकाले च कदाचिदपि किञ्चिन्मात्रामपि पौरुषी छायां नो निर्वत्तयतीति भावः ॥१० २॥ पूर्व परतीथिकानां प्रतिपत्तिद्वयं, तत्स्पष्टीकरणं च श्रुत्वा गौतमो भगवन्तं स्वमतविषये प्रश्नयति-'ता कइकटं' इत्यादि । __ मूलम् :-ता कइकटते सूरिए पोरिसिं छायं निव्वत्तेइ आहिए। ति वएज्जा। तत्थ खलु इमाओ छण्णउई पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थेगे एवमाहंसु-ता अस्थि णं से देसे जसि च णं देसंसि सूरिए एगपोरिसिं छायं निव्वत्तेइ, एगे एवमाहंसु ॥१॥ एगे पुण एवमासु-ता अस्थि णं से देसे जंसिच णं देसंसि सूरिए दुपोरिसिं छायं
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy