SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाकिा टीक प्रा०८सू०२ भगवता प्रदर्शितदिवसरात्रिप्रकारस्तन्मुहूर्वमानं च १९९ बाह्यमण्डलमाश्रित्य चारं चरतस्तदा तत्रोभयत्र समकालं द्वादशमुहत्तों दिवसो भवति, दक्षिणोत्तरयोश्चोभयत्र अष्टादशमुहूर्त्ता रात्रिर्भवतीति चतुर्थः प्रकारः ।। अथैषां चतुर्णामपि प्रकाराणां सुगमबोधार्थं चत्वारि कोष्ठकानि प्रदर्श्यन्ते - प्रथमप्रकारकोष्टकम (१) | द्वितीयप्रकारकोष्टकम् (२) दक्षिणोत्तरयो: सूर्यद्वयस्य सर्वाभ्यन्तर-दक्षिणोत्तर्योः सूर्यदयस्यसर्वबाह्यमण्डलगतौ २ द्वादश मुहर्तारात्रिः। मण्डलगत्तौ १८ अष्टादश मुहत्तारात्रिः पू० पू. " जबूज बू । उ मेरुः)-द. | उ. मेरुः-द. १८ाष्टा यसः _१२ द्वादशमुहूर्तारात्रिः। । १८ अष्टादशमुहूर्तरात्रिः! | - तृतीयप्रकारकोष्टकम् (३) चत्तुर्यप्रकारकोष्टकम् (४) पूर्वपश्चिमयोः सूर्यद्वयस्यसम्विन्तर-पूर्वपश्चिमयोः सूर्यदयस्यसर्यबाह्ममण्डलगतौ १८ अष्टादशमुहत्तौ दिवसः। मण्डलगती १२ द्रादेशमुहत्तॊ दिवसः। जिंब द. उ. १२ द्वादशमुहत्तागाँत्रः। उ. -१२द्वादश-१८ अष्टा| महत्तों-दशमुहत्तानदीप: “रात्रिः। रात्रिः । । द्रापः दशमुहूत्ता रात्रिः १८ अष्टादश मुत्तौ दिवसः १२ द्वादश मुहूर्तो दियशः। पूर्व दक्षिणाङ्केत्तरार्द्धयोदिवसरात्रिप्रकारः, तन्मुहूर्तमानं च प्रदर्शितम् , साम्प्रतं दक्षिणार्धेउत्तरार्धे कदा कदा वर्षाकालस्य प्रथमः समयः प्रतिपद्यते इति दर्शयितुमाह-'ता' जया णं इत्यादि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy