SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७४ चन्द्रप्राप्तिसूत्र राईदिएणं एगमेगं भागं ओयाए रयणिखेत्तस्स णिवुड्ढेमाणे २, दिवसखेत्तस्स अभिव्वुड्ढेमाणे २ सयभंतरं मंडलं उवसंकमित्ता चारं चरइ । ता नया णं मूरिए सव्वबाहिराओ मंडलाओ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं एगं तेसीयं भागसयं ओयाए रयणि खेत्तस्स णिव्वुड्ढेत्ता, दिवसखेत्तस्स अभिव्वुड्ढेत्ता चारं चरइ, मंडलं आहारसहि तीसेहि सएहि छेत्ता, तया णं उत्तमकहपत्ते उक्कोमए अारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एसणं दोच्चस्रा छम्मासस्स पज्जवसाणे। एसणं आइच्चे संवच्छरे। एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ॥सू०१।। छद्रं पाहुडं समत्तं ॥६। छाया- तावत् कथं ते ओजः संस्थितिः आख्याता ? इति वदेत् तत्र खलु इमाः पञ्चविंशतिः प्रतिपत्तयः प्राप्ताः तद्यथा-तत्र एके ५वमाहुः-तावत् अनुसमयमेव सूर्यस्य ओजः अन्यत् उत्पद्यते अन्यत् अपैति, एके एवमाहः । एके पुनः पव प्राहः-तावत अम. हूर्तमेव सूर्यस्य ओजः अन्यत् उत्पद्यते, अन्यत् अपैति, एके एवमाहुः ।२. एवं एतेन अभिला पेन-तावत् अनुरात्रिन्दिवमेव ।३। तावत् अनुपक्षमेव । तावत् अनुमासमेव ।५ तावत् अनु ऋतुमेव ।६। तावत् अन्वयनमेव ७ तावत् अनुसंवत्सरमेव ।८। तावत् अनुयुगमेव ।। तावत् अनुवर्षशतमेव ।१०तावत् अनुवर्षसहस्रमेव ।।१। तावत् अनुवर्षशतसहस्रमेव ।१२। तावत् अनुपूर्वमेव ।१३ तावत् अनुपूर्वशतमेव ।१४। तावत् अनुपूर्वसहस्रमेव । १५/ तावत् अनुपूर्वशतसहस्रमेव ।१६। तावत् अनुपल्योयमेव । ७. तावत् अनुपल्योपमशतमेव ॥१८॥ तावत् अनुपल्योपमसहस्रमेव ।१९। तावत् अनुपल्योपमशतसहस्रमेव 10 तावत् अनुसा गरोपममेव ।२१। तावत् अनुसागरोपमशतमेव २२० तावत् अनुसागरोपमसहस्रमेव २३। तावत् अनुसागरोपमशतसहस्रमेव ।२४ एके पुनः एवमाहुः-तावत् अनूत्सर्पिण्यवसर्पिणीमेव सूर्यस्य ओजः अन्यत् उत्पद्यते अन्यत् अपैडि, एके एव माहुः २५। वयं पुनः एवं वदामः-तावत् त्रिशतं त्रिंशतं मुहूर्तान् सूर्यस्य ओजः अवस्थित भवति, ततः परं सूर्यस्य ओजः अनवस्थितं भवति । पण्मासान् सूर्यः ओजः निर्वर्धयति, षण्मासान् सूर्य ओजः अभिवर्धयति। निष्क्रामन् सूर्य, देशं निर्वर्धयति, प्रविशन् सूर्यः देशमभिवर्धयति । तत्र को हेतुः ? इति वदेत् । तावत् अयं स्खलु जम्बूद्वीपो द्वोपः यावत् परिक्षेपेण प्रज्ञप्तः। तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहूर्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिभवति । स निष्क्रामन् सूर्यः नवं संवत्सरं अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलमपसंक्रम्य चार चरति । तावत यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमपसंक्रम्य चार चरति तदा खलु एकेन रात्रिन्दिवेन एकं भागम् ओजसा दिवसक्षेत्रस्य निर्वध्य, रजनीक्षेत्रस्य अभिवर्ध्य चारं चरति, मण्डलम् अष्टादशभिः त्रिंशता शतैः छित्त्वा तदा खलु अष्टादशमुहूत्र्तो दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊनः, द्वादशमुहूर्ता रात्रि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy