SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति प्रकाशिका टीका प्रा०२-३ सू०३ सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रवेशः १३९ घष्टिभागाः २३) सर्वसंख्या - ( ३२००१ - ४९ २३) ६१ ६० ६१ इति । 'तया णं' तदा पूर्वोक्ते सूर्यस्य चक्षुःस्पर्शसमये खलु 'अद्वारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिर्भवति किन्तु सा 'नउर्हि एगसद्विभागमुहुत्तेर्हि ऊणा' चतुर्भिरे कषष्टि भागमुह्त्तैः ऊना हीना भवति 'दुवालसमुहुत्तो' दिवसो भवः' द्वादशमुहूर्त्ता दिवसो भवति सच 'चउहिं एगसट्टिभागमुहुत्तेहिं अहिए' चतुर्भिरे कषष्टिभागमुहूर्तेरधिको भवति । अथा चतुरादि मण्डलेषु चातिदेशमाह - ' एवं खलु' इत्यादि ? ' एवं ' एवम् - अनेन प्रकारेण खलु निश्चितम् 'एएण' एतेन पूर्वप्रदर्शितेन 'उवारण' उपायेन विधिना 'प्रविसमाणे' प्रविशन् तत्तदभ्यन्तर चतुरादि मण्डलाभिमुखं गच्छन् 'सूरिए' सूर्य : ' तयाणंतराओ तयाणंतरं तदनन्तरात् तदनन्तरं 'मंडलाओ मंडलं' मण्डलान्मण्डलम् एकस्मात् मण्डलाद् द्वितीयं मण्डलं 'संकममाणे २' - संक्रामन् २ अग्रेऽग्रे गतिं कुर्वन् 'अट्ठारसअट्ठारस' सद्विभागे जोयणस्स' प्रतिमण्डलमष्टादशाष्टदशषष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान्, निश्चयतः किञ्चिन्न्यूनान् ‘एगमेगे मंडले' एकैकस्मिन् मण्डले प्रत्येकमण्डले 'मुहुत्तगई' मुहूर्त्तगतिम् अत्र सप्तम्यर्थे द्वितीया प्राकृतत्वात् तेन मुहूर्त्तगतौ - मुहूर्त्तगतिपरिमाणे 'णिव्वुड्ढेमाणे २ निर्वर्धयन् २ हापयन् २ परिरयमधिकृत्य हा निसद्भावात् 'साइरेगाई' सातिरेकाणि किश्चिदधिका 'पंचासीइं जोयणाई' पञ्चाशीतिं योजनानि ' पुरिसच्छायं' पुरुषच्छायाम् अत्रापि सप्तम्यर्थे द्वितीया भावाद् पुरुषच्छायायां दृष्टिपथप्राप्तारूपायाम् 'अभिबुड्ढमाणे २' अभिवर्धयन् २ 'सव्वब्भंतरं मंडल' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । अत्र तृतीयमण्डलादारभ्य सर्वाभ्यन्तरमण्डलं द्वयशीत्यधिकशततमं भवति ततश्चतुर्थमण्डलादारभ्य एकाशीत्यधिकशततममण्डलपर्यन्तं हापनाभिवर्धनप्रकारः पूर्वोक्तयुक्त्या स्वयमूहनीयः । विस्तरतो व्याख्या च सूर्यप्रज्ञप्तिसुत्रस्य मत्कृतायां सूर्यज्ञप्तिप्रकाशिकायां व्याख्यायां विलोकनीया । अथ सर्वाभ्यन्तरमण्डलस्य पणितप्रकारः प्रदर्श्यते, तथाहि - यदा तु सर्वाभ्यन्तर मण्डले सूर्यश्चारं चरति तदा यदि दृष्टिपथप्राप्तताविषयकं परिणामं ज्ञातुमिष्यते तदा षट्त्रिंशत् ( ३६ ) द्वयशीत्यधिकशतेन (१८२) गुण्यते तृतीयमण्डमधिकृत्य सर्वाभ्यन्तरमण्डलस्य द्वयशीत्यधिकशततमसंख्यकत्वात् । ततो गुणने जातानि द्विपञ्चाशदधिकानि पञ्चषष्टिशतानि (६५५२) एषामेकषष्ट्या भागो ह्रियते लब्धं सप्तोत्तरमेकं शतं (१०७ ष्टिभागानाम्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy