SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२२ चद्रशतिप्रकाशिका मेगे मंडले मुहुत्तगई अभिबुड्ढेमाणे २ चुलसीई साइरेग जोयणाई पुरिसच्छायं णिव्बुइढेमाणे २ सव्वबाहिरं मंडल उवसंकमित्ता चार चरइ । ता जया णं सूरिए सच्चाहिरं मंडल उवसंकमित्ता चारं चरइ तया णं पंच जोयणसहस्साई तिन्नि य पंचुतराई जोयसाई पण्णरस य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इस मणूसस्स एक्तीसाए जोयणसहस्सेहिं अहिं एक्कती सेहिं जोयणस एहिं तीसाए यसद्विभागे जोयणस्स सूरिए चक्खुष्फासं हव्वमागच्छ तथा णं उत्तमकट्टपत्ता उक्को - सिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ । एस णं पढमे छम्मासे । एस णं पढमस्य छम्मासस्स पज्जवसाणे ||०२|| छाया - वयं पुनरेवं वदामः - तावत् सातिरेकाणि पञ्च पञ्त्र योजनसहस्राणि सूर्यः पकैकेन मुहूर्त्तेन गच्छति । तत्र को हेतुः ? इति वदेत् तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रज्ञप्तः । तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे च एकपञ्चाशद्योजनशते कोन - त्रिशतं षष्टिभागान् योजनस्य एकैकेन मुहूर्त्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहस्रैः द्वाभ्यां व त्रिषष्टाभ्यां योजनशताभ्याम् एकविंशत्या च षष्टिभागैः योजनस्य सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षकः अष्टादशमुहूर्त्ती दिवसो भवति जयन्यिका द्वादशमुहूर्त्ता रात्रि भवति । स निष्क्रामन् सूर्यः नवं सवत्सरम् अयन् प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु पञ्चपञ्चभोजनसहस्राणि द्वे च एकपञ्चाशद्योजनशते सप्तचत्वारिंशतं च षष्टिभागान् योजनस्थ एकैकेन मुहूर्त्तेन गच्छति, तदा खलु इह गतस्य मनुष्यस्य सप्तचत्वारिंशतायोजन सहस्रः एकोनसप्ताधीति च योजनशतानि सप्त पञ्चाशता षष्टिभागैः योजनस्य षष्टिभागं च एकषष्टिधा छित्त्वा एकोनविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु अष्टादशमुहून्त दिवसो भवति द्वाभ्यामेएकषष्टिभागमुहूर्त्ताभ्यामेधिका । स निष्क्रामन् सूर्यः द्वितीये अहोरात्रे अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु पञ्च २ योजनसहस्राणि द्वे च द्विपञ्चाशतं योजनशते पञ्च च षष्टिभागान् योजनस्य एकैकेन मुहूर्त्तेन गच्छति तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसह सैः षण्णवत्या च योजनैः त्रयस्त्रिंशताच पष्टिभागैः योजनस्य षष्टिभागं एकषष्टिधा छित्वा द्वाभ्यां चूर्णिका भागाभ्यां सूर्यः चक्षुःस्पर्श हव्यमागच्छति तदा खलु अष्टादश मुहूर्ती दिवसो भवति चतुर्भिरे कषष्टिभागमुहूर्त्तहीनः द्वादशमुहूर्त्ता रात्रि र्भवति चतुर्भिः एकषष्टिभागमुत्तैरधिका । एवं खलु एतेन उपायेन ष्क्रिामन् सूर्यः तदनन्तरात् तदनन्तरं मण्डलात्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy