SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११४ चन्द्रप्रज्ञप्तिसूत्रे तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूतौ दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति, तस्मिश्च स्खलु दिवसे नवति योजन सहस्राणि तापक्षेत्रं प्राप्तम् । यदा खलु सर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्ता मष्टादशमहूर्ता रात्रिभवति जघन्यकः द्वादशमुहूत्तों दिवसो भति, तस्मिश्च खलु दिवसे षष्टिं योजनसहस्राणि तापक्षेत्र प्राप्तम् तदा खलु पञ्च पञ्च योजनसहस्राणि सूर्यः एकैकेन मुहूत्तेन गच्छति ।। - तत्र खलु ये ते एवमाहुः तावत् चत्वारि चत्वारि योजनलहस्राणि सूर्यः एकैकेन मुहूतेन गच्छति ते एवमाहुः-तावद् यदा स्खल सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु दिवस-रात्री तथैव, तस्मिश्च खलु दिवसे द्वासप्तति योजनसहस्राणि तापक्षेत्र प्राप्तम, तावद यदा खलु सूर्यः सर्वबाह्य मण्डलम् उपसंक्रम्य सारं चरति तदा रात्रिन्दिवं तथैव, तस्मिश्च खलु दिवसे अष्टवत्वारिंशद्योजनसहस्राणि तापक्षेत्रं प्रक्षतम्, तदा खलु चत्वारि चत्वारि योजनसहनाणि सूर्यः एकैकेन मुहतेन गच्छति ॥३॥ तत्र खलु ये ते एवमाहुः-षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्यः पकैकेन मुहर्तेन गच्छति,ते एवमाहुः तावत् सूर्य उद्गममुहूर्ते च अस्तमयनमुहूर्ते च शीघ्रगतिर्भवति तदा खल षट् षडयोजसहस्राणि एकैकेन मुहूर्तेन गच्छति। मध्यमं तापक्षेत्रसमासादयन् २ सूर्यः मध्यमगतिर्भवति तदा खल पञ्च पञ्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति । मध्यमं तापक्षेत्र संप्राप्तः सूर्यः मन्दगतिर्भवति तदा स्खलु चत्वारि चत्वारि योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति । तत्र को हेतुः । इति वदेत्-तावद् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रशप्तः । तावद् यदा स्खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसम्क्रम्य चारं चरति तदाखलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमहत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिभवति तस्मिश्च खलु दिवसे एकनवति योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम् । तावद् यदा खल सूर्यः सर्वबाह्य मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमका ष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति जघन्यकः द्वादशमूहूर्तों दिवसो भवति तस्मिश्च खलु दिवसे एकपष्टियोजनसहस्राणि तापक्षेत्र प्राप्तम्, तदा खलु षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्यः एकैकेन मुहत्तेन गच्छति, एके पवमाहुः ।४।। सू० १ ॥ . व्याख्या-'ता केवइयं' इत्यादि । 'ता' इति तावत् 'केवइयं कियत्कं कियत्परिमितं 'खेत्त क्षेत्रं परिभ्रमणमागे 'सरिए' सूर्यः ‘एगमेगेणं' एकैकेन 'मुहुत्तेणं' मुहूर्तेन 'गच्छई' गछति ? एतद्विषये हे भवगन् भवता किम् 'आहिए' माख्यातम् ? 'ति वएज्जा' इति वदेत् इति वदतु कथयतु । गौतमेन एवमुक्ते सति भगवान् प्रथमं परमतस्य मिथ्याभावप्रदर्शनाया न्यतैर्थिकानां प्रतिपत्तीः प्रदर्शयति-तत्थ' इत्यादि । 'तत्थ खलु' तत्र सर्यस्य परिभ्रमणमार्गविषये खलु निश्चयेन 'इमाओ' इमाः वक्ष्यमाणाः 'चत्तारि चतस्रः 'पडिवत्तीओ' प्रतिपत्तयः परमताभिप्रायरूपाः ‘पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा ता यथा-'तत्थ' तत्र चतुषु प्रतिप्रत्तिवादिषु मध्ये 'एगे' एके केचन प्रथमाः परतीर्थिकाः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आइंसु'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy