SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका प्रा०२-१ सू० १ सूर्यस्य द्वितीयषण्मासाहोरात्रे क्षेत्रसंचरणम् १०१ साई, बहूई जोयणसहस्साई, उड् दूरं उप्पइत्ता एत्थ णं पाओ सूरिए आगासंसि उत्ति, सेणं इमं दाहिणड्ढं लोयं तिरियं करेइ, करित्ता उत्तरढलोयं तमेव राओ, से णं इमं उत्तरड्ढलोयं तिरियं करेइ, करिता दाहिणड्ढलोयं तमेव राओ से णं इमाई दाहिणउत्तरढलोयाई तिरियं करिता पुरथिमिल्लाओ लोयंताओ बहूई जोयणाई वह जोयणसयाई, बहूईं जोयणसहस्साईं उडू दूरं उप्पइत्ता एत्थ णं पाओ सूरिए आगासंसि उत्ति, एगे एवमाहं | ८ | वयं पुण एवं वयामो- जंबूद्दीवस्स तादीवस्स पाईणपडीणायय-उदीणदाहिणायायाए जीवाए मंडलं चउन्त्री सेणं सरणं छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चत्थिमिल्लंसि य चभागमंडलंसि इमी से रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अजोगणसयाई उड्ढं उप्पइत्ता एत्थ गं पाओ दुवे सुरिया उत्तिद्वंति, ते णं इमाई दाहिणुतराई जंबूदीवभागाईं तिरियं करेंति, करिता पुरत्थिमपच्चत्थिमाई जंबूदीवभागाई तामेव राओ, ते णं इमाई पुरत्थिमपच्चत्थिमाई जंबुद्दीत्रभागाई तिरियं करेंति, करित्ता दाहिणुत्तराई जंबूद्दीवभागाई तामेव राओ, ते णं इमाई पुरत्थिमपच्चत्थिमाई जंबूद्दीवभागाई तिरियं करेंति, करिता दाहिणुत्तराई जंबूदीवभागाई तामेव राओ, ते णं इमाई दाहिणुत्तराई पुरस्थमपच्चत्थिमाई य जंबुद्दीवभागाईं तिरियं करेंति, करिता जंबूद्दीवस्स दीवस्स पाईणपडीणायय-उदीण दाहिणाययाए जीवाए मंडलं चउव्वीसरणं सरणं छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चत्थिमिल्लंसि य चउब्भागमंडलंसि इमी से रयण, भाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठ जोयणसयाई उड्ढं उप्पइत्ता, एत्थ पाओ दुवे सूरिया आगासंसि उत्तिति ॥ सू० १ || बितिस पाहुडस्स पढमं पाहुडपाहुडं समत्तं ॥ २-१ छाया - तावत् कथं ते तिर्यग्गतिराख्यातेति वदेत् ? । तत्र खलु इमा अष्टप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा - तत्रैके एवमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः मरीचिः आकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायम् आकाशे विध्वंसते, एके एवमाहुः |१| पके पुरनरेवमाहुः- तावत् पौरस्त्यात् लोकान्तात्म् प्रातः सूर्यः आकाशे उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः आकाशे विध्वंसते, एके पवमाहुः |२| पके पुनरेवमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः आकाशे उत्तिष्ठति स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चावे लोकान्ते सायम् आकाशम् अनुप्रविशति, अनुप्रविश्य अधः प्रत्यागच्छति, प्रत्यागत्य पुनरपि अपरभूपौरस्त्यात् लोकान्तात् प्रातः सूर्य आकाशे उत्तिष्ठति, एके पवमाहु ३। एके पुनरेवमाहुः - तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति,
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy