SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १२ चन्द्रप्रप्तिसूत्रे तया णं सा मंडलवया अडयालीसं एगसद्विभागा जोयणस्स बाहल्लेणं, एगं जोयणसयसहस्सं छच्च अडयाले जोयणसयाई बावण्णं च एगसट्ठिभागा जोयणस्स आयाम विक्खंभेणं, तिष्णि जोयणसयसहस्सोईं अट्ठारससहस्साईं दोणि च एगूणासी ई जोयणसयाइं परिक्खेवेणं, तया णं अट्ठारसमुहुत्ता राई भवइ चउर्हि एगसट्टिभागमुहुत्तेर्हि ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहुत्तेहिं अहिए | एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ पंच पंच जोयणाई पणतीसं च एगसद्विभागे जोयणस्स एगमेगे मंडले विक्खंभवुटि निव्वुढे माणे २ अट्ठारसजोयणाई परिरयवुइटिं णिव्वुड्ढेमाणे २ सव्वन्तरं मंडल उवसंकमित्ता चारं चरह ता जया णं सूरिए सव्वभंतरं मंडलं उवसंक्रमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगसट्टिभागा जोयणस्स बाहल्लेणं, णवणवई जोयणसहस्साइं छच्च चत्ताले जोयणसयाईं आयामत्रिक्खंभेणं, तिण्णि जोयणसयसहस्साईं पण्णरससहस्साई एगूणणउई च जोयणाई किंचिविसेसाहियाइं परिक्खेवेणं, तया णं उत्तमकद्वपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छ रे । एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ||० १५ ॥ छाया - स प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तद्यदा खलु सूर्यः बाह्यानन्तरं मण्डलं उपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य बाहल्येन, पकं योजनशतसहस्रं षट् च चतुष्पञ्चाशत् योजनशतानि षडविंशतिश्च पकर्षाष्टभागा योजनस्य आयामविष्कम्भेण त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्वे व सप्तनवतियोजनशते परिक्षेपेण, तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्याम् ऊना, द्वादशमुहूर्ती दिवसो भवति द्वाभ्यामेकषष्टभाग मूहूर्त्ताभ्याम् अधिकः । स प्रविशन् सूर्यः द्वितीये अहोरात्रे बाह्यं तृतीयं मण्डलम् उयसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यं तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु तानि मण्डपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य बाहल्येन, पकं योजनशतसहस्रं षट् च अष्टचत्वारिंशद् योजनशतानि द्विपञ्चाशच्च एकषष्टिभागा योजनस्य आयामविष्क्रमेण श्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्वे च एकोनाशीतिः योजनशतानि परिक्षेपेण तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति चतुर्भिरे कषष्टिभागमुहूत्तैः ऊना, द्वादशमुहूर्त्ता दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तैः अधिकः । एवं खलु पतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात् तदनन्तरं मण्डलं संक्रामन् २ पञ्च पञ्च योजनानि पञ्चत्रिशतमेकषष्ठभागान् योजनस्य पकैकस्मिन् मण्डले विष्कम्भवृद्धिं निर्वर्धयन् २ अष्टादश
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy