SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४५ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ____९८१ तत्र प्रथमत एतद्विभावनार्थमत्र विकम्पक्षेत्रकाष्ठा निरूप्यते, इह सूर्यस्य विकम्पमक्षेत्रकाष्ठा पञ्चयोजनशतानि दशोत्तराणि ५१० सन्ति । तथाहि गणितप्रक्रियायामत्र त्रैराशिकप्रवृत्तिःयदि सूर्यस्यैकेनाहोरात्रेण विकम्पो द्वे योजने एकस्य च योजनस्य अष्टाचत्वारिंशत् एकपष्टिमागा लभ्यन्ते तदा व्यशीत्यधिकेन अहोरात्रशतेन किं भवेत् ? अत्र राशित्रयस्थापना यथा २ = १८३ = xx१८३=0x1-22 अत्र सवर्णनाथ द्वे योजने एक षष्ठया संगुण्यते गुणयित्वा चोपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातं सप्तत्यधिकं शतमुपरितने स्थाने अधश्च छेदरूपा एकपष्टिः । एतच्च व्यशीत्यधिकेन शतेन यदि गुण्यते तदा जातानि एकत्रिंशत् सहस्राणि शतमेकं दशोत्तरं तत एतस्य राशेयोजनानयनार्थमेकषष्ठया भागो ह्रियते तदा लब्धानि पञ्चयोजनशतानि दशोत्तराणि =329 =५१० एतावती सूर्यस्य विकम्पनक्षेत्रस्य काष्ठा भवति । पुनश्चन्द्रमसो विकम्पनहै अतः शिष्यजनों के अनुग्रहार्थ वह यहां पर दिखलाते हैं जैसे कि वहां पर प्रथम से यह जानने के लिये विकम्प क्षेत्र की काष्ठा का निरूपण किया जाता है-यहां पर सूर्य के विकम्पन क्षेत्र की काष्टा पांचसो दस योजन है। यहां पर गणित प्रक्रिया से त्रैराशिक गणित प्रवृत्ति की जाती है, यदि जो एक अहोरात्र से सूर्य का विकम्प दो योजन तथा एक योजन का इकसठिया अडतालीस भाग होता है ? तो एकसो तीरासि अहोरात्र से कितना हो सकता है ? तो यहां पर तीन राशि की स्थापना की जाती है जैसे २४=१८३=१२२.१४. +१८३= ==१११० यहां पर दो योजन को इकसठसे गुणा किया जाता है, गुणा कर के उपर के इकसठिया अडतालीस भाग कोजोडे तो उपर में एकसो सित्तेर होता है एवं नीचे छेद रूप इकसठ १४० इसको एकसो तिरासी से यदि गुणा करे तो इकतीस हजार एकसो दस 39११० होते है इस राशि का योजन करने के लिये इकसठ से भाग करे तो पांच सो दस योजन માટે અહીંયાં વિકલ્પ ક્ષેત્રની કાષ્ઠાનું નિરૂપણ કરવામાં આવે છે. અહીંયાં સૂર્યના વિકમ્પ ક્ષેત્રની કાષ્ઠા પાંચ દસ જનની છે. અહીંયાં ગણિત પ્રક્રિયાથી વૈરાશિક ગણિત પ્રવૃત્તિ કરવામાં આવે છે. જે એક અહોરાત્રીથી સૂર્યને વિકમ્પ બે જન તથા એક જનનો એકસઠિયા અડતાલીસ ભાગ થાય તો એક વ્યાશી અહોરાત્રીથી કેટલે થાય? આ જાણવા માટે અહીં ત્રણ રાશીની સ્થાપના કરવામાં આવે છે. જેમકે-ર૬=૧૮૩= १२२+४६१८3=१७० + १८3=3१११० २मही मे येशनने साथी गुणवामां आवे છે. ગુણાકાર કરીને ઉપરના એકસઠિયા અડતાલીસ ભાગને તેમાં મેળવવા તો ઉપર એક સિત્તેર અને નીચે છેદ રૂપ એકસઠ આવે છે. ૧૭ આને એકસો વ્યાશીથી જે ગુણવામાં આવે તે એકત્રીસ હજાર એકસેસ ૩૫° થાય છે. આ રાશિના જન બનાવવા માટે એકસાઈડથી ભાગ કરવા તે પાંચસો દસ ૫૧૦ એજન આવે છે=૧૧=૫૧૦ આટલા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy