SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ९७४ भवन्ति, सूत्रे प्राकृतत्वात् द्वित्वेऽपि बहुवचनं भवति । आदित्याभ्यां विरहितानि अर्थात् येषु मण्डलेषु न कदाचिदपि द्वयोः सूर्ययोर्मध्ये एकोऽपि सूर्यो गच्छतीतिभावः एवं भगवता सामान्येन प्रतिपादितेऽपि वस्तुतत्वे भगवान् गौतमो विशेषावगमननिमित्तं भूयः प्रश्नयति 'ता एएसि णं पण्णरसहं चंदमंडलाणं कयरे चंदमंडला जे णं सया णक्खत्ते हिं अविरहिया ? जाव कयरे चंदमंडला जे णं सया आदिच्चविरहिया' तावत् एतेषां पञ्चदशानां चन्द्रमण्डलानां कतराणि चन्द्रमण्डलानि यानि खलु सदा नक्षत्रैरविरहितानि ! यावत् कतराणि चन्द्रमण्डलानि यानि खल आदित्यविरहितानि ? तावत् तत्र पूर्वप्रतिपादितपञ्चदशमण्डलानां मध्ये कतराणि - कति संख्यकानि तादृशानि चन्द्रमण्डलानि सन्ति यानि खलु सदा-सर्वदा नक्षत्र :- अभिजिदादिभिर्नक्षत्रैः, अविरहितानि - विरहविहीनानि - सदा नक्षत्र - युक्तानि भवन्ति । यावत् - एवं च कतराणि - कतिसंख्यकानि तादृशान्यपि चन्द्रमण्डलानि प्रतिपादितानि सन्ति यानि खल्वति वाक्यालङ्कारे सदा आदित्यविरहितानि - सूर्यभोगरहितानि भवन्तीति स्पष्टं बोधय भगवन्निति गौतमोति श्रुत्वा भगवानाह - ' ता एएसि णं द्विवचन के स्थान में बहुवचन होता है (आदित्याभ्यां विरहित्तानि) अर्थात् उन मंडलों में से कभी भी दो सूर्यो में एक भी सूर्य कदापि प्रविष्ट नहीं होते हैं । इस प्रकार भगवान्ने सामान्य प्रकार से प्रतिपादित करने पर भी वस्तुतत्व को विशेष जानने के उद्देश से श्री गौतमस्वामी फिर से प्रश्न करते हैं - ( ता एएसिहं पण्हरसहं चंद मंडलाणं कयरे चंदमंडला जे णं सया णक्खतेहिं अविरहिया जाव कयरे चंदमंडला जे गं सया आदिच्चविरहिया) पूर्व - प्रतिपादित पंद्रह मंडलों में कितने चन्द्रमंडल ऐसे होते हैं कि जो सदा अभिजिदादि नक्षत्रों से विना विरह के माने सदा नक्षत्र युक्त होते हैं ? यावत् कितने चन्द्रमंडल ऐसे प्रतिपादित किये है? कि जो सदा आदित्य माने सूर्य विरहित अर्थात् सूर्य भोगवर्जित होते हैं ? सो स्पष्ट प्रकार से कहिए । इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर श्री भगवान् कहते हैंसूत्रभां द्विवयनना स्थानमां मडुवयन डेला छे. ( आदित्याभ्यां बिरहितानि ) अर्थात् મંડળોમાં કયારેય પણ એ સૂર્યોં પૈકી એકપણ સૂર્ય પ્રવેશતા નથી. આ પ્રમાણે શ્રી ભગવાને સામાન્ય રીતે પ્રતિપાદિત કરવા છતાં પણ વસ્તુતત્વને વિશેષ રીતે જાણવા માટે श्रीगौतमस्वामी इरीधी प्रश्न उरे छे (ता एएसिन्हं पण्हसरहं चंदमंडलाणं कयरे चंद मंडला जेणं सया जक्खत्तेहिं अविरहिया जाव कमरे चंदमंडला जे णं सया अदिच्चविरहिया) पूर्व प्रतिपादित पहर भडगोमांडेंटला चंद्र भडको सेवा छे ने सहा अभिછત્ વિગેરે નક્ષત્રોથી વિરહ વિનાના રહે છે? અર્થાત્ સદા નક્ષત્રો યુક્ત રહે છે ? યાવત્ કેટલા ચંદ્ર મ`ડળો એવી રીતે પ્રતિપાદિત કર્યાં છે કે જે સદા સૂ થી વિરહિત એટલે કે સૂના ચેગ વિનાના હોય છે? તે સ્પષ્ટ રીતે કહેા. આ પ્રમાણે શ્રીગૌતમસ્વામીના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy