SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १४ प्रथमप्राभृते तृतीयं प्राभृतप्राभृतम् ८१ - चरति । एतदेव विस्तृतता सङ्घातया व्याचष्टे- 'तत्थ अयं भारहे सूरिए एरवतस्स सूरियस जम्बुद्दीव दीवस्स पाईणपरिणीयायताए उदीर्णदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं उत्तरपुरस्थिमिल्लंसि च भागमंडलंसि बाणउतिं सूरियगयाई जाव सूरिए परस्स चिष्णं पडिचरइ' तत्रायं भारतः सूर्यः ऐरवतस्य सूर्यस्य जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनतया उदग्दक्षिणायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन उत्तरपूर्वे चतुर्भागमण्डले द्विनवतिसूर्यगतानि यानि सूर्यः परस्य चीर्णे प्रतिचरति । तत्र-जम्बूद्वीपे अयं-प्रत्यक्षोपलभ्यमानः-- मारतः- भारतवर्षीयः सूर्यः ऐरवतस्य - ऐरवत क्षेत्र प्रकाशकस्य सूर्यस्य जम्बूद्वीपstuta प्राचीनापाचीनतया पूर्वपश्चिमायतया उदग्दक्षिणायतया - सौम्याययाम्यतया जीवया प्रत्यश्चया- दवरिकया मण्डलं- स्वचारमण्डलम्, चतुर्विंशतिकेन शतेन चतुर्विंशत्यधिकशतसङ्ख्यकेन भागेन - अंशेन उत्तरपूर्वे - ईशानकोणे चतुर्भागमण्डले--मण्डलचतुर्भागे द्विनवति सूर्यगतानि - द्वानवति ९२ सूर्यमण्डलानि यानि सन्ति तानि सूर्यः परस्य - अन्यस्य चीर्णानि - छिन्नानि - स्पृष्टानि प्रतिचरति गच्छति । अर्थात् चतुर्भागरूपाणि यानि द्वानवति संख्यकान स्वकीयेनैव चीर्णानि मण्डलानि तान्येव पुनः प्रतिचरति न तु परिपूर्णचतुर्भागमात्राणि मण्डलानि प्रतिचरति । स्वस्वमण्डलगतचतुर्विंशत्यधिकशत सत्काष्टादशाष्टादशका उपयोग किया है उन चीर्ण मंडलों को हो फिर से उपभुक्त करते हैं । यह कथन विस्तृत रूप से कहा जाता है (तत्थ अयं भारहे सरिए एरवतस्स सूरियस) इत्यादि जंबूद्वीप में यह प्रत्यक्ष से दिखनेवाला भारतवर्ष का सूर्य ऐरवत क्षेत्र में प्रकाश करनेवाले सूर्य का मंडल को मध्यजंबूद्वीप पूर्वपश्चिम एवं उत्तरदक्षिणवति प्रत्यंचा नाम दवरिका (दोरी) से स्वचारमंडल को एकसो चोवीस की संख्या वाले भाग से उत्तरपूर्व नाम ईशानकोण के मण्डल के चतुर्थ भाग में ९२ बिरानवें सूर्य मंडलों को अन्य से भुक्त किये गये को उपभुक्त करते हैं । अर्थात् चतुर्भाग रूप ९२ बिरानवें संख्यावाले मंडल को कि जो अपने से मुक्त किये हैं उनको ही फिर से प्रतिचरित करते हैं अर्थात् उपभुक्त करते हैं । प्रतिपूर्ण चतुर्भाग मात्र मंडलों को प्रतिचरित नहीं करते हैं । अपने अपने मंडलगत एकसो चोवीस सत्क अठारह भाग प्रमित (१२४|१८) वे એ ચીણુ મંડળાના જ ફરીથી ઉપભોગ કરે છે. આજ કથન વિસ્તારથી કહેવામાં આવે છે (तत्य अचं भारहे सूरिए एरवतस्स सूरियरस) प्रत्याहि जूझीयम या प्रत्यक्ष ३षे जाता ભારતવર્ષના સૂર્ય અરવત ક્ષેત્રમાં પ્રકાશ કરવાવાળા સૂના મંડળાને મધ્યજ મૂઠ્ઠીપ પૂ પશ્ચિમ અને ઉત્તરદક્ષિણુવતિ પ્રત્યંચા નામ દોરીથી સ્વચારમ`ડળને ૧૨૪ એકસાચાવીસની સંખ્યાવાળા ભાગથી ૯૨ બાણુમા સૂર્ય મ`ડળને ખીજાએ ભાગવેલને ફરીથી ઉપભુક્ત કરે છે, અર્થાત્ ચતુર્થાંગ રૂપ ૯૨ બાણુ સંખ્યકમંડળાને કે જે પાતે ભાગવેલ છે. તેને જ ફરીથી પ્રતિચરિત કરે છે. અર્થાત્ ઉપભુક્ત કરે છે. પોતપેાતાના મંડળના એકસાચાવીસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy