SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रतिसूत्रे लेक संस्थितिः संस्थानं यस्य तत् एकावलिसंस्थितमनुराधानक्षत्रं प्रज्ञप्तमिति । पुनगौतमः प्रश्नयति-'ता जिहा णक्खत्ते किं संठिए पण्णत्ते' ताक्त् ज्येष्ठानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशति नक्षत्राणां मध्ये पञ्चविंशतितमं ज्येष्टानक्षत्रं किं संस्थितं किमाकारं प्रज्ञप्तम्-कथितमस्ति ? ततो भगवानाह-'ता जिट्टा णक्खत्ते गयदंतसंठिए पण्णत्ने' तावत् ज्येष्ठानक्षत्रं गजदंतसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् पञ्चविंशतितमं ज्येष्ठानक्षत्रं सल गजदन्तसंस्थितं-चतसृभिरुज्वलाकाराभिस्ताराभिरुपलक्षितो यो गजदन्तस्तद्वत् संस्थितं -संस्थानं यस्य तत् गजदन्तसंस्थितं प्रज्ञप्तम् । 'ता मूले णक्खते किं संठिए पण्णत्ते' तावत मलनक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये षइविशतितमं मलनक्षत्रं किमाकारमाकाशे दृश्यत्वेन प्रतिपादितमिति कथय भगवन् ! ततो भगवानाह-'ता मुले णक्खत्ते विच्छुयलंगोलसंठिए पण्णत्ते' तावत् मूलनक्षत्रं वृश्चिकलाडुगलसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् षइविंशतितमं मूलनक्षत्रं खलु वृश्चिकलाङ्ग्रलसंस्थितं-वृश्चिकपुच्छवत् वक्राकाराभिः संस्थिताभिरुज्वलाभि दिशसंख्याभिस्ताराभिअनुराधा नक्षत्र का आकार प्रतिपादित किया है। श्री गौतमस्वामी फिर से पूछता हैं-(ता जिट्ठा णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में पचीसवां ज्येष्ठा नक्षत्र किस प्रकार के आकार वाला प्रज्ञप्त किया है। उत्तर में श्री भगवान् कहते हैं-(ता जिट्ठा णक्खत्ते गयदंतसंठिए पण्णत्ते) पवीसवां ज्येष्टा नक्षत्र का आकार हाथी के दांत समान प्रतिपादित किया है। अर्थात उज्ज्वलाकार चार ताराओं से हाथी के समान आकाश में ज्येष्ठा नक्षत्र दृश्यमान होता है। श्री गौतमस्वामी पूछते हैं-(ता मूले णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में छाईसवां मूल नक्षत्र किस प्रकार के आकार विशिष्ट शान घाला कहा है ? उत्तर में भगवान् श्री कहते हैं-(ता मूले णक्खत्ते विच्छयलंगोलसंठिए पण्णत्ते) छाईसवां मूल नक्षत्र वीच्छू के पुच्छ के समान भाकारवाला अर्थात् वक्राकार उज्ज्वल बारह ताराओं से युक्त मूल नक्षत्र પગ મની માળાના જેવા આકારવાળે અનુરાધા નક્ષત્રને આકાર પ્રતિપાદિત કરેલ છે. श्री गौतमत्वामी शथी पूछे छे (ता जिहा णक्खत्ते कि संठिए पण्णत्ते) २५४यावीस नक्षત્રામાં પચીસમું જયેષ્ઠા નક્ષત્ર કેવા પ્રકારના આકારવાળું પ્રજ્ઞપ્ત કરેલ છે? ઉત્તરમાં लगवान श्री ४९ छ ता जिट्ठा खत्ते गयदंतसंठिए पण्णत्त) पयासमा ल्य! नक्षत्रना ગાકાર હાથીના દાંત જેવો પ્રતિપાદિત કરેલ છે. અર્થાત્ ઉજવલાકાર ચાર તારાઓથી જણાતા હાથીના દાંતના જેવું આકાશમાં જ્યેષ્ઠા નક્ષત્ર દષ્ટિગોચર થાય છે. શ્રીતમસ્વામી छ (ता मूले णक्खने कि संठिए पण्णत्ते) म४यावीस नक्षत्रीमा ७०वीस भग न पा २ मा२पाणु ४ छ. उत्तरमा भगवान् श्री ३ छ (ता मले गक्खने विच्छयलंगोलसंठिए पण्णत्ते) ७०वीसभु भू नक्षत्र पीछीना पुछना 241 पाणी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy