SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ ८८८ सूर्यप्रशप्तिसूत्रे अष्टाविंशते नक्षत्राणां मध्ये नवमं भरणीनक्षत्र किं संस्थितं-किमाकारं प्रज्ञप्तम्-प्रतिपादितं त्वयेति, ततो भगवान् प्रतिपादयति-ता भरणी णक्खत्ते भगसंठिए पण्णत्ते' तावत् भरणीनक्षत्रं भगसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् नवमं भरणीनक्षत्रं खल्याकाशे भगसंस्थितंपङ्क्तिवद्धाभिः तिमृभिः ताराभिः उपलक्षितं भगाकारं संस्थितं प्रज्ञप्तं-तत्स्वरूपं प्रतिपादितमस्ति । पुनगौतमः प्रश्नयति-'ता कत्तिया णक्खत्ते किं संठिए पण्णत्ते ?' तावत् कृत्तिकानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये दशमं कृत्तिका नक्षत्रमाकाशे किं संस्थितं-किमाकारेण वर्तमान प्रज्ञप्तम्-प्रतिपादितं वर्तते । ततो भगवानाह-'ता कत्तिया णक्खत्ते छुरघरसंठिए पण्णत्ते' तावत् कृत्तिकानक्षत्रं क्षुरगृहसंस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् दशमं कृत्तिकानक्षत्रमाकाशे क्षुरगृहमिव-नापितस्योभयतः क्षुरद्वये तिमृभिः तिसृभिः ताराभिरावृत्तं गृहाकारेण संस्थितं-पर्णकुटीवदुभयतो लम्बिताभि पइभिः ताराभिरूपलक्षितं कृत्तिकानक्षत्रस्य स्वरूपमवधेयमिति । पुनीतमः पृच्छति-'ता रोहिणी णक्खत्ते किं संठिए पण्णते' तावत् रोहिणीनक्षत्रं किं संस्थितं-किमाकारमाकाशे स्थित पण्णत्ते) हे भगवन भरणी नक्षत्र किस प्रकार के आकार वाला प्रतिपादित किया है ? उत्तर में श्री भगवान् कहते हैं । (ता भरणी णक्खत्ते भगसंठिए पण्णत्ते) नववां भरणी नक्षत्र भगसंस्थित अर्थात् पंक्तिबद्ध तीन तारों से अभिलक्षित भगाकार संस्थान वाला कहा गया है। श्रीगौतमस्वामी पुनः पूछते हैं-(ता कत्तिया णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में दसवां कृत्तिका नक्षत्र आकाश में किस प्रकार के आकार से वर्तमान कहा गया है ? उत्तर में श्रीभगवान् कहते हैं-(ता कत्तिया णक्खत्ते छुरघरसंठिए पण्णत्ते) दसवां कृत्तिका नक्षत्र आकाश में उस्तरा के गृह के जैसे अर्थात् नापित के दोनों तरफ दो उस्तर के गृह के समान तीन तीन ताराओं से आवृत्त आकार से रहा हुवा माने पर्णकुटि के समान दोनों तरफ लम्बायमान छह ताराओं से अभिलक्षित कृतिका नक्षत्र का स्वरूप जान लेवें । पुनः श्रीगौतमस्वामी पूछते हैं-(ता रोहिणी णक्खत्ते किं संठिए पण्णत्ते) ग्यारहवां रोहिणी नक्षत्र ભરણી નક્ષત્ર કેવા પ્રકારના આકારવાળું પ્રતિપાદિત કરેલ છે. ઉત્તરમાં શ્રી ભગવાન કહે छ-(ता भरणी णक्खत्ते भगसंठिए पण्णत्ते) नवभु १२७ नक्षत्र मास स्थित अर्थात् पठित બદ્ધ ત્રણ તારાઓથી યુક્ત ભગાકાર સંસ્થાનવાળું કહેલ છે. શ્રી ગૌતમસ્વામી ફરીથી પૂછે छ-(ता कत्तिया णक्खने किं संठिर पणत्ते) मायावीस नक्षत्रमा समुत्ति नक्षत्र सेवा प्रा२॥ २॥२थी मारामा २९८ ४युं छे, उत्तरमा श्री भगवान् ४ छ-(ता कत्तिया णक्खत्ते छुरघरसंठिए पण्णत्ते) ४सभुत्ति नक्षत्र मामा मस्तराना घना हे. अर्थात् હજામના બન્ને બાજુ બે અસ્તરાના જેવા આકારથી ત્રણ ત્રણ તારાઓથી વ્યાપ્ત થયેલ એટલે કે પર્ણકુટિ સરખુ બને બાજુ લાંબુ છ તારાઓવાળું કૃતિકા નક્ષત્રનું સ્વરૂપ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy