SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४० दशमप्राभृतस्य सप्तमं प्राभृतप्राभृतम् ८७१ मष्टाविंशति संख्यात्वात् । राशीनां मासानां च द्वादशसंख्यात्वात् प्रतिराशीनां प्रतिमासानां च सम्मुखे सप्तमो राशिः सप्तमो मासो भवत्येव, नक्षत्र राश्योः परस्परसम्बन्धसत्वात् प्रतिसप्तमे मासे प्रथममासस्य अमासंज्ञा तस्मात् सप्तमे मासे पौर्णमासी संज्ञां लभते प्रथमस्य पौर्णमासी संज्ञा च तत् सप्तममासस्य अमासंज्ञां भजते । इयमेवोपपत्तिः श्रावणादि षट्मासेषु तथा माघादि षट्मासेषु च यथाक्रमेण ज्ञेयः । तेन यदा खलु माघी पूर्णिमा भवति तदा खलु श्राविष्ठी श्राविष्ठा नक्षत्र युक्ता अमावास्या तस्यैव माघमासस्यामावास्या भवति यथा मघानक्षत्रतोऽकितने पश्चात्तने च धनिष्ठा नक्षत्रं भवति तथैव धनिष्ठानक्षत्रतोऽर्वाकतने पश्चात्तने च मघानक्षत्रं भवत्येव प्रारम्भितस्योभयदिशि गणनासत्त्वात् 'जया गं पुट्ठवई पुणिमा भवइ तया णं फग्गुणी अमावासा भवइ, जया णं फग्गुणी पूणिमा भवइ तया णं होती है, नक्षत्रों की संख्या अठाईस होने से तथा मास एवं राशियां बारह होने से इस प्रकार से होता है । प्रतिराशि एवं प्रतिमास से सातयों राशि सातवां मास होती है। कारण की नक्षत्र एवं राशियों का परस्पर में सम्बन्ध रहता है। प्रति सातवें मास में प्रथम मासकी अमासंज्ञा होने से सातवें मास में पूर्णिमासी की संज्ञा होती है, प्रथम की पूर्णिमा संज्ञा उससे सातवें मास में अमासंज्ञा हो जाती है। यही उपपत्ति श्रावणादि छह मास में तथा माघादि छह मास में यथाक्रम से जानलेवें । अतः जब माघमास की पूर्णिमा होती है, तब श्रविष्ठा नक्षत्र युक्त श्राविष्ठी अमावास्या उसी माघ मास की होती है। जिस प्रकार मघानक्षत्र के अर्वातन माने पीछे धनिष्ठा नक्षत्र होता है, उसी प्रकार धनिष्ठा नक्षत्र के पीछे मघानक्षत्र होता ही है, प्रारंभ से उभय दिशा से गणना का संभव होने से इस प्रकार होता है। (जया णं पुट्ठवइ पुण्णिमा भवइ, तया णं फग्गुणी अमावासा भवइ, जयाणं फग्गुणी पुषिणमा भवइ तया णं पुट्टवइ अमावासा भवइ) अब प्रौष्ठपदा माने રાશી બાર હોવાથી આ પ્રમાણે થાય છે. દરેક રાશિ અને દરેક મહીનાથી સાતમી રાશી સાતમો મહીને થાય છે, કારણકે નક્ષત્ર અને રાશિને પરસ્પર સંબંધ રહે છે. દરેક સાતમા માસમાં પહેલામાસની અમાં એવી સંજ્ઞા હેવાથી સાતમા માસમાં પૂર્ણિમાસંજ્ઞા થાય છે. પહેલાની પૂર્ણિમાં સંજ્ઞા તેનાથી સાતમા માસમાં અમાસંજ્ઞા થઈ જાય છે. આજ ઉપપત્તિ શ્રાવણદિ છમાસમાં તથા માઘાદિ છમાસમાં યથાક્રમથી સમજી લેવી, તેથી જ્યારે માઘમાસની પુનમ હોય છે ત્યારે શ્રાવિષ્ઠા નક્ષત્રયુક્ત શ્રાવિડી અમાસ એ જ માઘમાસની હોય છે. જે પ્રમાણે મઘા નક્ષત્ર અવતન એટલે કે પછી ધનિષ્ઠા નક્ષત્ર હોય છે, એ જ પ્રમાણે ધનિષ્ઠા નક્ષત્રની પછી મઘા નક્ષત્ર હોય જ છે. પ્રારંભથી બને બાજુથી ગણનાનો સંભવ હોવાથી આ પ્રમાણે થાય છે. (जया णं पुट्ठवइ पुणिमा भव३, तया णं फग्गुणी अमावासा भवइ, जया णं फग्गुणी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy