SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८३७ परिणमति । ततो द्वितीयां पौषीममावास्यां पुनरपि पूर्वाषाढा नक्षत्रमेव द्वयोर्मुहूर्तयोः एकस्य च मुहूर्तस्य एकोनविंशतौ द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनविंशतौ सप्तषष्टिभागेषु २।। एतत्तुल्येष्वतिक्रान्तेषु परिसमापयति । ततः तृतीयां पौषीममावास्यां अधिकमासभाविनीम् उत्तराषाढा नक्षत्रम् एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनषष्टौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशतौ सप्तपष्टिभागेषु ११।। ॐ एतन्मितेषु अतिक्रान्तेषु परिसमाप्तिमुपनयति । ततश्चतुर्थी पौषीममावास्यां पूर्वाषाढा नक्षत्रं पञ्चदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तपष्टिभागेमु १५ । । । एतावतिषु अतिक्रान्तेषु परिणमति । ततः पञ्चमी पौपीममावास्यां मूलनक्षत्रम् एकोनविंशती मुहूर्तेषु एकस्य च मुहूर्त्तस्य पश्चसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकोनपष्टौ सप्तपष्टिभागेषु १९ । । एतत् इतना व्यतीत होने पर समाप्त होती है। तत्पश्चात् दूसरी पोषी अमावास्या को फिर से पूर्वाषाढा नक्षत्र ही दो मुहूर्त तथा एक मुहूर्त का बासठिया उन्नीस भाग तथा बासठिया एक भाग का सडसठिया उन्नीस भाग २ इतना व्यतीत होने पर समाप्त होती है । तत्पश्चात् तीसरी पौष मास की अमावास्या जो अधिक मास भाविनी है उनको उत्तराषाढा नक्षत्र ग्यारह मुहूर्त तथा एक मुहूर्त का बासठिया उनसाठ भाग तथा बासठिया एक भाग का सडसठिया तेतीस भाग ११ । इतना व्यतीत होने पर समाप्त होती है। तत्पश्चात् चौथी पोषमास की अमावास्या को पूर्वाषाढा नक्षत्र पांच मुहूर्त तथा एक मुहूर्त का बासठिया छप्पन भाग तथा बासठिया एक भाग का सडसठिया छियालीस भाग १५॥१॥ इतना व्यतीत होने पर समाप्त होती है। तत्पश्चात् पांचवीं पौष मास की अमावास्या को मूल नक्षत्र उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया पांच भाग तथा बासठिया एक भाग का પછી સમાપ્ત થાય છે. તે પછી બીજી પિષમાસની અમાસને ફરીથી પૂર્વાષાઢા નક્ષત્ર જ બે મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ઓગણીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા એગણીસ ભાગ રાજા આટલું પ્રમાણ વીતતાં સમાપ્ત થાય છે તે પછી ત્રીજી પિષમાસની અમાસ કે જે અધિકમાસ સંબંધી છે તેને ઉત્તરાષાઢા નક્ષત્ર અગીયાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ઓગણસાઠ ભાગ તથા બાસઠિયા એક ભાગના સડસધ્યિા તેત્રીસભાગ ૧૧૬ો આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે. તે પછી ચોથી પિષમાસની અમાસને પૂર્વાષાઢા નક્ષત્ર પાંચ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છપ્પનભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છેતાલીસભાગ ૧૫ા આટલું પ્રમાણ વીતતાં સમાપ્ત થાય છે. તે પછી પાંચમી પોષ માસની અમાસ મૂલ નક્ષત્ર ઓગણીસ મુહૂર્ત અને એક મુહૂર્તન બાસડિયા પાંચ ભાગ તથા બાસઠિયા એક ભાગના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy