SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ ७८४ सूर्यप्रज्ञप्तिसूत्रे इत्येवं विस्तृतां व्याख्यां प्रौष्ठपद्याः पौर्णमास्याः श्रुत्वा पुनगौतमः पृच्छति-'ता आसोदिणं पुण्णिमं कति णक्खत्ता जोएंति' तावत् आश्विनी पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति पूर्ववत् णमिति वाक्यालङ्कारे आश्विनी-अश्वयुजी पौर्णमासी कति नक्षत्राणि यथायोग चन्द्रेण सह संयुज्य नामाश्विनी पौर्णमासी परिसमापयन्तीति । ततो भगवानाह-'ता दोणि णक्खत्ता जोएंति तं जहा रेवती य अस्सिणी य' तावत् द्वे नक्षत्रे युक्तः तद्यथा रेवती च अश्विनी च । तावदिति पूर्ववत् आश्विनी पौर्णमासी रेवती अश्विनी चेति द्वे एव नक्षत्रे यथा योगं चन्द्रेण सह संयुज्य तां पौर्णमासी परिसमापयतः किन्त्विहोत्तराभाद्रपदा नक्षत्रमपि कांचिदाश्वयुजी पौर्णमासी परिसमापयतीत्युपपत्या दृश्यते, किन्तु तदेवोत्तराभाद्रपदा नक्षत्रं प्रौष्ठपदीमपि पौर्णमासी परिसमापयतीत्यपि तयैवोपपत्या सिद्धमस्ति । तथाऽत्रैव च लोके तस्यैव च नक्षत्रस्य प्राधान्यं दृश्यते, यतो हि तन्नक्षत्रनाम्ना तस्याः पौर्णप्रोष्ठपदी पूर्णिमा समाप्त होती है। __ इस प्रकार प्रीष्ठपदी पूर्णिमा विषयक सविस्तर व्याख्या सुनकर श्री गौतमस्वामी पुनः पूछते हैं-'ता आसोदिण्णं पुण्णिमं कति-णक्खत्ता जोएंति' आश्विनी माने आसोज मास भाविनी पूर्णिमा कितना नक्षत्र काल समाप्ति पर्यन्त चन्द्र के साथ योग करके समाप्त होती है ? उत्तर में भगवान् कहते हैं-'ता दोपिण णक्खत्ता जोएंति, तं जहा रेवती य अस्सिणी य' आश्विनी पूर्णिमा रेवती एवं अश्विनी इन दो नक्षत्र का यथायोग काल चंद्र के साथ योग करके समाप्त होती है। परंतु यहां पर उत्तराभाद्रपदा नक्षत्र भी कोई आश्विन मास की पूर्णिमा को समाप्त करता है इस प्रकार उपपत्ति से दृश्यमान होता है तथापि वही उत्तराभाद्रपदा नक्षत्र प्रौष्ठपदी-भाद्रपद मास संबंधी पूर्णिमा को भी समाप्त करता यह वही उपपत्ति से सिद्ध है। तथा यहां पर लोक में वही नक्षत्र का प्राधान्य दिखता है, कारण की उस नक्षत्र के नाम ભાગ શેષ રહેવાથી પાંચમી પ્રીષ્ઠપદી પૂર્ણિમા સમાપ્ત થાય છે. આ રીતે પ્રૌષ્ઠપદી પુનમના સંબંધમાં સવિસ્તર કથન સાંભળીને શ્રી ગૌતમસ્વામી शथी पूछे छे (ता आसोदिण्णं पुण्णिम कति मक्खत्ता जोएंति) मासो मास माविनी પુનમ કેટલા નક્ષત્રને કાળ સમાપ્ત થતાં સુધી ચંદ્રની સાથે ભેગ કરીને સમાપ્ત થાય छ? उत्तरमा भगवान् से छे (ता दोण्णि णक्खत्ता जोएंति त जहा रेवती य अस्सिणी य) આસોની પુનમ રેવતી અને અશ્વિની એ બે નક્ષત્રનો યથાગ્ય કાળ ચંદ્રની સાથે યોગ કરીને સમાપ્ત થાય છે. પરંતુ અહીંયાં ઉત્તરાભાદ્રપદા નક્ષત્ર પણ કેઈ આ માસની પુનમને સમાપ્ત કરે છે. આ રીતે ઉપપત્તિથી દેખાય છે, તે પણ એજ ઉત્તરાભાદ્રપદા નક્ષત્ર પ્રખ્તપદી ભાદરવા માસની પૂનમને સમાપ્ત કરે છે. તેમ એજ ઉપપત્તિથી સિદ્ધ છે, તથા અહીંયાં લેકમાં એજ નક્ષત્રાનું પ્રાધાન્ય દેખાય છે, કારણ કે એ નક્ષત્રના નામથી એ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy