SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७८२ सूर्यप्रशप्तिसूत्रे पोढवइण्णं पुण्णमासिं कति णक्खत्ता जोएंति' तावत् प्रौष्ठापदी पौर्णमासी कति नक्षत्राणि युआन्ति । तावत्-अन्वर्थसंज्ञावाचिकानां पौर्णमासीनां मध्ये यथा आविष्ष्ठयाः पौर्णमास्याः विस्तृतविवरणं कृतं तथैव प्रौष्ठपद्या अपि पौर्णमास्या यथाक्दर्थबोध बोधय मां भगवन् ! तावत् पौष्ठपदी पौर्णमासी-पूर्वोत्तराभाद्रपदाभ्यां युक्तां भाद्रपदी पौर्णमासी कति संख्यकानि नक्षत्राणि युञ्जन्ति-योगमुपयान्ति कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य भाद्रपदी पौर्णमासी परिसमापयन्तीति भगवान् गौतमः पृच्छति ततो भगवान् वीतरागो महावीरस्वामी कथयति-'ता तिणि णक्खत्ता जोएंति तं जहा सतिभिसया पुव्वासाढवती उत्तरापुट्टवया' तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा शतभिषा पूर्वाषाढा उत्तराप्रोष्ठपदा । तावदिति प्राग्वत् त्रीणि संख्यात्रयविशिष्टानि-त्रिसंख्याकानि नक्षत्राणि चन्द्रेण सह यथायोगं युञ्जन्ति-भाद्रपदी पौर्णमासी परिसमापयन्ति, तद्यथा नक्षत्राणां नामानि-शतभिषा पूर्वाप्रौष्ठपदा उत्तरापौष्ठपद्रा च । तत्र प्रथमां प्रौष्ठपदी पौर्णमासी उत्तराभाद्रपदानक्षत्रं सप्तविंशती मुहूत्तेषु एकस्यच मुहूर्तस्य चतुर्दशसु द्वापष्ठिभागेषु चतुः पष्ठौ सप्तपष्टिभागेषु पुण्णमासि कति णक्खत्ता जोएंति) अन्वर्थ सज्ञावाली पूर्णिमाओं में जिस प्रकार श्राविष्ठो पूर्णिमाका सविस्तर कथन किया उसी प्रकार प्रोष्ठपदो पूर्णिमाकाभी यथार्थ अर्थ मुझे कहिए अर्थात् पूर्वाभाद्रपदा एवं उत्तराभाद्रपदा से युक्त प्रौष्ठपदी माने भाद्रपदी पूर्णिमा कितने नक्षत्रों का योग करता है ? अर्थात् कितने नक्षत्र यथायोग चन्द्र के साथ निवास करके भाद्रपदी पूर्णिमा को समाप्त करते हैं-हे भगवन् सो कहिये इस प्रकार श्रीगौतमस्वामी के पूछने पर उत्तर में वीतराग भगवान् श्रीमहावीरस्वामी कहते हैं-'ता तिण्णिणक्खत्ता जोएंति तं जहा सतभिसया पुव्वासाढवती उत्तरापोट्टवया' तीन नक्षत्र चन्द्र के साथ योग करके भाद्रपदी पूर्णिमा को समाप्त करते हैं। उनके नाम इस प्रकार से हैं शतभिषा, पूर्वापौष्ठपदा, एवं उत्तरमौष्ठपदा । उनमें पहली प्रौष्ठपदी पूर्णिमासोको उत्तराभाद्रपदा नक्षत्र सतावीस मुहर्त तथा कति गक्खत्ता जोएंति) मन्वय सजावाणी हि मायामा शत श्राविती : अर्थात પૂર્ણિમાનું સવિસ્તર કથન કર્યું એજ પ્રમાણે પ્રતિષ્ઠપદી પૂર્ણિમાને પણ યથાર્થ અર્થ મને પૂર્વાભાદ્રપદા અને ઉત્તરાભાદ્રપદાથી યુક્ત પ્રૌષ્ઠ પદી એટલે કે ભાદરવા માસની પુનમ કેટલા નક્ષત્રને યોગ કરે છે એટલે કે કેટલા નક્ષત્ર યથા યુગ ચંદ્રની સાથે નિવાસ કરીને ભાદરવા માસની પુનમને સમાપ્ત કરે છે ? હે ભગવન તે મને કહે આ પ્રમાણે શ્રી ગૌતમસ્વામીને प्रश्न सलमान उत्तरमा श्रीमगवान् ४ -(ता तिणि णक्खत्ता जोएंति तं जहा सतभिप्सया पुव्वासाढती उत्तरापोदुवया) नक्षत्री नी साथे ये शने सा२१॥ भासनी પુનમને સમાપ્ત કરે છે. તેના નામ આ પ્રમાણે છે. શતભિષા, પર્યાપ્રૌદ્ધપદા અને ઉત્તરાપષ્ઠ પદ તેમાં પહેલી પ્રૌષ્ઠપદી પુનમને ઉત્તરાભાદ્રપદા નક્ષત્ર સત્યાવીસ મૂહર્ત અને એકર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy