SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ___ ७६५ परिसमापयंतीति वद भगवन् ! । तच्छुत्वा भगवान् कथयति-"ता तिण्णि णक्खत्ता जोइंति तं जहा अभीयी सवणो धणिहा" तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अभिजित् श्रवणा धनिष्ठा । तावत-अस्योत्तरं श्रयतां तावत् यद्यपि पञ्चत्रिंशत्संख्यके सूत्रे कुलउपकुलकुलोपकुलसंज्ञाविशेषवाचकैनक्षत्रः पौर्णमासीनां संज्ञाः सामान्यतः प्रतिपादिता एव सन्ति, तथापि स्पष्टबोधार्थ पुनरत्रोच्यते-श्राविष्ठी पौर्णमासी त्रीणि नक्षत्राणि युञ्जन्ति-चन्द्रेण सह यथायोगं संयुज्य परिसमापयन्ति, तद्यथा-तेषां त्रयाणां नामानि यथा अभिजित् श्रवणा धनिष्ठाचेति त्रीणि नक्षत्राणि श्राविष्ठी परिसमायन्ति । इह श्रवणाधनिष्ठा रूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः अभिजिन्नक्षत्रस्य स्वतन्त्र स्थित्याभावात् यतोहि अभिजिन्नक्षत्रमुत्तराषाढश्रवणनक्षत्राभ्यां सम्बद्धं तिष्ठति किन्तु श्रवणेन सह विशेष सम्बद्धत्वात् तदपि नक्षत्रं पौर्णमासी परिसमापयतीत्युक्तमस्ति । कथमेतदवसीयत इति चेत् । णक्खत्ता जोइंति तं जहा अभीई सवणो धणिट्ठा) तुम्हारे इस प्रश्न का उत्तर सुनिये, यद्यपि पैंतासवें सूत्र में कुल उपकुल एवं कुलोपकुल संज्ञा वाचक नक्षत्र से पौर्णमासीयों की सामान्य रूप से संज्ञा प्रतिपादित की गई है, तथापि स्पष्ट बोध के लिये यहां पर फिर कहने में आता है-श्राविष्टि पौर्णमासी को तीन नक्षत्र चन्द्र के साथ योजित कर के समाप्त करते हैं-उन तीन नक्षत्रों के नाम इस प्रकार से हैं-अभिजित् , श्रवण एवं धनिष्ठा ये तीन नक्षत्र श्राविष्टी पूर्णमासी को समाप्त करता है-यहां पर श्रवण एवं धनिष्ठा ये दो नक्षत्र ही श्राविष्ठि पूर्णमासी को समाप्त करता है । कारण की अभिजित् नक्षत्र स्वतंत्र रूप से स्थित नहीं होता है। कारण की अभिजित नक्षत्र उत्तराषाढा एवं श्रवण नक्षत्र से सम्बद्ध रहता है, परंतु श्रवण नक्षत्र के साथ विशेष संबंधित होने से वह नक्षत्र भी पूर्णिमा को समाप्त करता है इस प्रकार कहा है। નક્ષત્રને વેગ કરે છે? અર્થાત્ ચંદ્રની સાથે યોગ કરીને પૂર્ણિમાને સમાપ્ત કરે છે? ते भने । श्री गौतमस्वाभीना २प्रश्नने सामजीने भगवान् हे छे. (ता तिण्णि णक्खता जोइंति तं जहा अभीई सवणो धणिट्ठा) तभा२२॥ प्रश्न उत्तर सामा यपि પાંત્રીસમાં સૂત્રમાં કુલ ઉપકુલ અને કુલપકુલ સંજ્ઞાવાચકથી પૂર્ણિમાની સામાન્ય રીતે સંજ્ઞાઓનું પ્રતિપાદન કર્યું છે, તો પણ સ્પષ્ટ બોધ થવા માટે અહીંયાં ફરી કહેવામાં આવે છે. શ્રાવિષ્ઠિ પૂર્ણિમાને ત્રણ નક્ષત્ર ચંદ્રની સાથે ટેગ કરીને સમાપ્ત કરે છે. એ ત્રણ નક્ષત્ર ના નામે આ પ્રમાણે છે.–અભિજીત, શ્રવણ અને ધનિષ્ઠા આ ત્રણ નક્ષત્રે શ્રાવિષ્ઠિ પુનમને સમાપ્ત કરે છે, અહીંયાં શ્રવણ અને ધનિષ્ઠા એ બે નક્ષત્રો જ શ્રાવિષ્ટિ પુનમને સમાપ્ત કરે છે. કારણ કે અભિજીત નક્ષત્ર ઉત્તરાષાઢા અને શ્રવણ નક્ષત્રથી સંબંધિત હોવાથી એ નક્ષત્ર પણ પૂર્ણિમાને સમાપ્ત કરે છે, તેમ કહેવામાં આવેલ છે, આ કેવી રીતે થાય છે? તે બતાવે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy