SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ७६१ छाया - तावत् कथं ते पौर्णमास्यः आख्याताः इति वदेत् तत्र खल इमा द्वादश पौर्णमास्य द्वादश अमावास्या - प्रज्ञप्ताः तद्यथा श्राविष्ठी प्रोष्ठपदी आश्विनी कार्त्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्यैष्ठी आषाढी । तावत् श्राविष्ठ पौर्णमासिं कड् नक्षत्राणि युञ्जन्ति । तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अभिजितश्रवणा धनिष्ठा तावत् प्रोष्ठपदीं पौर्णमासं कति नक्षत्राणि युञ्जन्ति तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा शतभिषा पूर्वाषाढा उत्तराम्रोष्ठपदा, तावत् आश्विनीं पौर्णमासिं कति नक्षत्राणि युञ्जन्ति ?, तावत् द्वे नक्षत्रे युक्तः तद्यथा रेवती च अश्विनी च तावत् कार्त्तिकीं पौर्णमासं कति नक्षत्राणि युञ्जन्ति तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा - भरणी कृत्तिका च, तावत् मार्गशीर्षी पौर्णमासं कति नक्षत्राणि युञ्जन्ति तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा रोहिणी मृगशिरा च तावत् पौष पौर्णमासं कति नक्षत्राणि युञ्जन्ति तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा आर्द्रा पुनर्वसू पुष्प:, तावत् माघीं पौर्णमासिं कति नक्षत्राणि युञ्जन्ति तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा आश्लेषा मघाच, तावत् फाल्गुनीं पौर्णमार्सि कति नक्षत्राणि युञ्जन्ति तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा पूर्वाफाल्गुनी उत्तराफाल्गुनी च तावत् चैत्रीं पौर्णमासिं कति नक्षत्राणि युञ्जन्ति ! तावत् द्वे नक्षत्रे युङ्क्तः, तद्यथा हस्तश्चित्रा च तावत् वैशाखीं पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा स्वातीविशाखा च तावत् ज्यैष्ठीं पौर्णमासी कति नक्षत्राणि युञ्जन्ति ? तावत् त्रीणि नक्षत्राणि युञ्जन्ति तद्यथा अनुराधा ज्येष्ठामूलं तावत् आषाढी पौर्णमासिं कति नक्षत्राणि युञ्जन्ति ?, तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा पूर्वाषाढा उत्तराषाढा || सू० ३८ ॥ टीका - पञ्चमे प्राभृतप्राभृते कुलोपकुल संज्ञाविषयकं नक्षत्रसंज्ञाविचारं विविच्य सम्प्रति षष्ठे प्राभृतप्राभृते पौर्णमासीनां संज्ञाविषयकं प्रश्नसूत्रं विविनक्ति 'ता कहं ते पुण्णमासिणी' इत्यादिना - 'ता कहं ते पुण्णमासिणी आहितेति वएज्जा' तावत् कथं ते पूर्णिमास्य आख्याता इति वदेत् ॥ तावत् - पूर्णमासीनां संज्ञाविषयकं सविशेषं मम प्रश्नं श्रूयतां तावत् कथं - केन छठा प्राभृतप्राभृत का प्रारंभ टीकार्थ- पांचवें प्राभृतप्राभृत में कुलोपकुल संज्ञा विषयक नक्षत्र संज्ञा का विचार कर के अब इस छठे प्राभृतप्राभृत में पूर्णिमाओं की संज्ञा विषयक प्रश्न सूत्र को कहते हैं - (ता कहं ते पुण्णिमासिणी आहितेति वएज्जा) पूर्णि मासीयों के संज्ञा विषय में मेरा प्रश्न है कि किस प्रकार से माने पौर्णमासी છઠ્ઠા પ્રાભૃતપ્રામૃતને પ્રારંભ ટીકા :-પાંચમા પ્રામૃતપ્રાભૂતમાં લેપકુલ સજ્ઞા વિષયકૢ નક્ષત્ર સંજ્ઞાના વિચાર કરીને હવે આ છઠ્ઠા પ્રાકૃતપ્રાભૂતમાં પૂર્ણિમાએની સંજ્ઞાના સંબંધમાં પ્રશ્નસૂત્ર કહે છે— (ता कहं ते पुण्णमासीणी आहितेति वएज्जा) पूर्ण भामोनी संज्ञाना संभंधभां भारी प्रश्न છે કે-કેવી રીતે એટલે કે—પૂર્ણિમા કયા નક્ષત્રોથી સમાપ્ત થતી આપે કહેલ છે ? અહીંયાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy